________________
१४४
प्रमेयकमलमार्तण्डे प्रथमपरि० प्रसिद्धधूमादिवत्' इत्यनुमानप्रतीत्यात्रोभयथा कल्पने विरोधः। तथा 'ज्ञानज्ञानं ज्ञातमेव स्वविषये ज्ञप्तिनिमित्तं ज्ञानत्वादर्थज्ञानवत्' इत्यत्रापि सर्वथा विशेषाभावात् । यदि चौप्रत्यक्षेणार्यनेनार्थज्ञानप्रत्यक्षता; तीश्वरज्ञानेनात्मनोऽप्रत्यक्षेणाशेषविपयेण ५ प्राणिमात्रस्याशेषार्थसाक्षात्करणं भवेत् , तथा चेश्वरेतरविभा
गाभावः । स्वज्ञानगृहीतमात्मनोऽध्यक्षमित्यप्यसङ्गतम्, खेसं. विदितत्वोभावे स्वज्ञानत्वासिद्धेः । स्वस्मिन्समवेतं स्वज्ञानम् इत्यपि वार्तम् ; समवायनिषेधात्तविशेषाँच्च । 'स्वकार्यम्' इत्य
प्यसम्यक् ; समवायनिषेधे तदाधेयतयोत्पादस्याप्यसिद्धेः। जन१० कत्वमात्रेण तत्त्वे दिक्कालादौ तत्प्रसङ्गः। नित्यज्ञानं चेश्वरस्यापि न स्यात् ततः स्वतो ज्ञानं प्रत्यक्षम् अन्यथोक्तदोषांनुषङ्गः।
ननु ज्ञानान्तरप्रत्यक्षत्वेपि नानवस्था, अर्थज्ञानस्य द्वितीयेनास्यापि तृतीयेन ग्रहणादर्थसिद्धेरैपरज्ञानकल्पनया प्रयोजनाभा
१ ज्ञान। २ प्रतीतिविरोधः। ३ किञ्च । ४ द्वितीयज्ञानेन । ५ स्यात् । ६ असदादेः। ७ असदादि। ८ अर्थशानं। ९ अस्सदादेः। १० कथ्यते । ११ असदादिना। १२ द्वितीयशानस्य । १३ आत्मनि। १४ सर्वेष्वात्मसु । १५ आत्मनः । १६ स्वज्ञानम् । १७ आत्मनि । १८ सति । १९ विवक्षितात्मनि । २० स्वज्ञानस्य । २१ जन्मनः । २२ निमित्तकारण । २३ स्वकीयत्वे । २४ शानस्य स्वकीयत्व । २५ तज्जनकत्वाविशेषात् । २६ किञ्च । २७ ज्ञातत्वात् । २८ कार्यस्यानित्यत्वात् । २९ ज्ञानत्वात् । ३० अनवस्था । ३१ चतुर्थ । लिंगादि, तस्मात्तथेत्यनुमानप्रतीत्या तत्रोभयथाकल्पने विरोध इति चेत् ; तर्हि विवा. दापन्नं ज्ञानं ज्ञातमेव स्वविषये शप्तिनिमित्तं ज्ञानत्वात् , यदेवं तदेवं यथा अर्थशानम्, तथा च विवादाध्यासितं ज्ञानज्ञानम् , तस्मात्तथेत्यनुमानप्रतीत्यैव तत्रोभयथा कल्पनायां विरोधोऽस्तु सर्वथा विशेषाभावात् , तथा चानवस्थानं दुर्निवारमेव नैयायिकम्मन्यानाम् ।"
युक्त्यनु० टी० पृ० ८। 1 "स्वयमसिद्धेन ज्ञानेन गृहीतस्याप्यगृहीतरूपत्वात् , अन्यथा सर्वज्ञज्ञानगृहीतस्य रथ्यापुरुषज्ञानगृहीतत्वं भवेदिति तस्यापि सर्वज्ञताप्रसक्तिः।" सन्मति० टी० पृ० ४७८ ।
2 "न च स्वज्ञानगृहीतं तद्गृहीतमिति नायं दोषः; स्वसंविदितज्ञानाभावे स्वज्ञानमित्यस्यैवासिद्धेः।"
सन्मति० टी० पृ० ४७८ । 3 "स्वस्मिन् समवेतं स्वज्ञानमभिधीयत इति नायं दोषः इति चेत् ; न; तस्याभावात् , भावेप्यविशिष्टत्वात् ।"
सन्मति० टी० पृ० ४७८ 4.... तेन घटादिज्ञानस्य धर्मिणः द्वितीयेन, तस्यापि तृतीयेन ग्रहणादर्थसिद्धर्नापरज्ञानकल्पन मिति नानवस्था इति यदुक्तम् । तदप्यसङ्गतम् ; तृतीयादेर्शानस्याग्रहणे प्रथमस्याप्य सिद्धेरुक्तन्यायात्" सन्मति० टी० पृ० ४७९ । युक्त्यनु० टी० पृ०९।