________________
१२१
सू० ११८,९] वसंवेदनज्ञानवादः स्तत्वभावमेव ज्ञानं युक्तम् । तथा च खव्यवसायात्मकं तत् चेतनात्मपरिणामत्वात् , यत्तु न खव्यवसायात्मकं न तत्तथा यथा घटादि, तथा च ज्ञान्तमात्सदवसायामकमित्यभ्युपगन्तव्यम्।
ननु विज्ञानस्य प्रत्यक्षतरेऽर्थवत्कसतावते करणात्मनो ज्ञानान्तरस्य परिकल्पना स्यात् । तस्यापि प्रत्यक्षदे चूर्ववर्कर्मतापत्तेः५ कर गात्मकं शालान्तरं परिकल्पनीयमित्यनवस्था स्यात् । तस्याप्रत्यक्षोणि करणत्वे प्रथमे कोऽपरितोषो येनास्य लथा करणत्वं नेष्यते । न चैकस्यैव ज्ञानस्य परस्परविरुद्धकर्मकरणाकालाम्पुरगमो युक्तोऽन्यत्र तथाऽदर्शनादित्याशङ्ग्य प्रमेयवत्प्रमादृप्रमाण. प्रमितीनां प्रतीतिसिद्धं प्रत्यक्षत्वं प्रदर्शयन्नाह
घटमहमात्मना वेझीति ॥ ८॥ कर्मवत्कर्तृकरणक्रियाप्रतीतेः ॥ ९ ॥ ने हि कर्मत्वं प्रत्यक्षतां प्रत्यङ्गमात्मनोऽप्रत्यक्षत्वप्रसङ्गात् तद्वत्तस्यापि कर्मत्वेनाप्रतीतेः। तदप्रतीतावपि कर्तृत्वेनास्य प्रतीतेः प्रत्यक्षत्वे ज्ञानस्यामि करणत्वेन्द्र प्रतीतेः प्रत्यक्षतास्तु विशेषा-१५ आवात् ! अथ करणत्वेन प्रतीयमानं झानं करणमेव न प्रत्यक्षम् ; तदन्यत्रापि समानम् । किञ्च, आत्मनः प्रत्यक्षत्वे परोक्षज्ञानकल्पनया कि सोध्यम् ? तस्यैव स्वरूपवद्वाह्यार्थग्राहकत्वप्रसिद्धः? कतः करणमन्तरेण क्रियायां व्यापारासम्भवात्करणभूतपरोक्ष
१ वसः। २ चार्वाकेण भवता । ३ मीमांसकः । ४ विज्ञानं कर्म-प्रत्यक्षत्वात् , घटवत् । ५ करणस्वरूपस्य । ६ पूर्वज्ञानस्य यथा । ७ प्रथमशानस्य । ८ अप्रत्यक्षत्वे। ९ जैनैः । १० यत्कर्म तदेव करणम् । ११ घटे। १२ अर्थस्य यथा। १३ करणभूतेन । १४ अन्यथा। १५ आत्मा न प्रत्यक्षः कर्मत्वेनाप्रतीयमानत्वात्करणशानवत् । १६ यत् कर्म न भवति तत्प्रत्यक्षमपि न भवतीत्युक्ते। १७ करणशानवत् । २८ उभयत्र कर्मत्वेनाप्रतीयमानत्वस्य । १९ समाधानपरिहारम् । २० कर्तृत्वेनात्मा प्रतीयमानः कतैव स्थान प्रत्यक्ष इति समानम् । २१ प्रयोजनम् । २२ प्रमितिलक्षणायां।
1 "कर्मत्वेनाप्रतिभासमानत्वात् करणशनमप्रत्यक्षमिति चेन; करणत्वेन प्रतिभास. मानस्य प्रत्यक्षत्वोपपत्तेः । कथञ्चित् प्रतिभासते, कर्म च न भवति इति व्याघातस्य प्रतिपादितत्वात् ।" तत्त्वार्थश्लो० पृ० ४६ । न्यायकुमु० पृ० १७६ । प्रमाणप० पृ०६१।
2 "अथ करणत्वेनानुभूयमानं शानं करणमेव स्यान्न प्रत्यक्षं तहिं कर्तृप्रमाणफलरूपतया अनुभूयमानयोः आत्मप्रमाणफलयोः कर्वप्रमाणकलरूपतैव स्यात् न प्रत्यक्षत्वमित्यप्यस्तु ।"
स्था० रखा० पृ० २१३ । प्र. क. मा० ११