SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ६२ प्रमेयकमलमार्तण्डस्य ५७२ ५७२ ५७२ ५७३ ५७३ ५७४ 'विषयाः प्रसज्यपक्षे असौ तुच्छाभावः साध्यस्य स्वभावः कार्य वा ? ... नित्यद्रव्यश्चात्मा कथञ्चित् सर्वथा वा ? ... ... ... ... देवदत्ताङ्गनाङ्गादिकार्यस्य कारणलेनाभिमता देवदत्तात्मगुणाः __ ज्ञानदर्शनादयो धर्माधर्मी वा? ... ... ... ... धर्माधर्मयोरात्मगुणखमेव नास्ति .... ... ... ... न धर्माधर्मों आत्मगुणी अचेतनखात् ... ... ... ... ग्रासादिवदिति दृष्टान्ते च आत्मनः को गुणः धर्मादिः प्रयत्नो वा ? एकद्रव्यले सति क्रियाहेतुगुणलाद्धेतो दृष्टस्य खाश्रयसंयुक्त आश्रयान्तरे क्रियाजनकत्वसिद्धिः ... ... ... ... अदृष्टस्य एकद्रव्यत्वं हि एकस्मिन् द्रव्ये संयुक्तलात् समवायेन वर्तनात् अन्यतो वा स्यात् ? ... ... ... ... ... दीपान्तरवर्तिमण्यादिद्रव्यक्रियाहेत्वदृष्टं किं देवदत्तशरीरसंयुक्तात्म प्रदेशे वर्तमानं सत् क्रियाकारणम् उत द्वीपान्तरवर्तिद्रव्यसंयुक्तात्मप्रदेशे, किं वा सर्वत्र ? ... ... ... ... तथाऽदृष्टं खयमुपसर्पत् अन्येषां मण्यादीनां क्रियाहेतुः, उत द्वीपा न्तरवर्तिद्रव्यसंयुक्तात्मप्रदेशस्थमेव ? ... ... प्रथमे स्वयमेवादृष्टं तं प्रत्युपसर्पति अदृष्टान्तराद्वा? ... ... यथा प्रयत्नस्य वैचित्र्यं तथाऽदृष्टस्याप्यस्तु ... ... सर्वत्र चादृष्टस्य वृत्तौ सर्वद्रव्यक्रियाहेतुत्वं स्यात् ... 'पश्वादयः अञ्जनादिसधर्मणा समाकृष्टाः' इत्यपि वक्तुं शक्यत्वात् 'देवदत्तं प्रत्युपसर्पन्तः' इत्यत्र किं शरीरं देवदत्तशब्दवाच्यम् आत्मा तत्संयोगो वा आत्मसंयोगविशिष्टं शरीरं शरीरसंयोगविशिष्ट आत्मा वा शरीरसंयुक्त आत्मप्रदेशो वा ? ... ... आत्मप्रदेशाश्च काल्पनिकाः पारमार्थिका वा? ... ... ... पारमार्थिकाश्चेदभिन्नाः भिन्ना वा? ... ... ... ... स्वशरीर एव सर्वत्रोपलभ्यमानगुणत्वं विवक्षितम् उत स्वशरीरवत् परशरीरे अन्यत्र च ... ... ... ... ... ... मनुष्यजन्मवत् जन्मान्तरेऽप्युपलभ्यमानगुणत्वं किं क्रमेण युगपद्वा? 'सक्रियत्वे आत्मनः मूर्तिमत्त्वं स्यात्' इत्यत्र कीदृङ् मूर्त्तत्वं विव क्षितं किं रूपादिमत्त्वम् असर्वगतद्रव्यपरिमाणात्मकत्वं वा? आत्मनः अनित्यत्वं च सर्वथा कथञ्चिद्वा आपाद्यते ? ... ... आत्मनो निष्क्रियत्वे संसाराभावः? ... ... ... ... संसारो हि शरीरस्य मनसः आत्मनो वा स्यात् ? ... ५७५ ५७६ ५७७ ५७८ ५७८ ५७९ ५८० ५८०
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy