________________
२३२
२३२
२३३
२८ प्रमेयकमलमार्तण्डस्य विषयाः बौद्धनैयायिकाद्यमिमताया अर्थकारणताया निरासः २३२-३७ अर्थकार्यतया ज्ञानं प्रत्यक्षतः प्रतीयते प्रमाणान्तराद्वा ?... ००० प्रत्यक्षश्चेत् ; तत एव प्रत्यक्षान्तराद्वा ? ... ... ... ... २३२ प्रमाणान्तरं च किं ज्ञान विषयम्, अर्थविषयम् , उभयविषयं वा
स्यात् ? ... ... ... ... ... ... ... नानुमानादर्थकार्यतावसायः अन्वयव्यतिरेकानुविधानाभावात् केशो
ण्डुकादिज्ञानवत् ... ... ... ... ... ... केशोण्डुकज्ञाने हि केशोण्डुकस्य व्यापारः नयनपक्ष्मादेर्वा तत्के
शानां वा कामलादेवा ? ... ... ... ... ... संशयज्ञानेन च व्यभिचारः, नहि तदर्थे सति भवति ... ... संशयविपर्यययोः सामान्यं वा. हेतुः विशेषो वा द्वयं वा? ... २३४ कारणमेव परिच्छेद्यमित्यभ्युपगमे योगिनः अतीतज्ञलमेव स्यान्न __ वर्तमानानागतज्ञवम् ... ... ... ... ... ... २३५ भावस्योत्पद्यमानता किमुत्पद्यमानार्थसमसमयभाविना ज्ञानेन प्रती
येत पूर्वभाविना उत्तरकालभाविना वा? ... ... ... नित्येश्वरज्ञानपक्षे च सिद्धमकारणस्याप्यर्थस्य परिच्छेद्यत्वम् ... २३६ नन्वर्थाभावे ज्ञानसद्भावे अतीतानागतादावपि ज्ञानं स्यादित्यत्र किं
तत्रोत्पद्येत तद्राहकं वा भवेदिति ? ... ... ... ... २३७ वौद्धनैयायिकाभिमताया आलोककारणताया निरास:२३७-२३९ अञ्जनादिसंस्कृतचक्षुषां नक्तञ्चराणां च आलोकाभावेऽपि ज्ञानोत्पत्तेः अन्धकारेऽपि अन्धकारस्य ज्ञानमस्त्येव ... ... ... न ज्ञानानुत्पत्तिमात्रमन्धकारः ... ... ... ... ... २३८ आलोकज्ञानस्य च अत एवालोकाद्वैशद्यम् आलोकान्तरादन्यतो वा
कुतश्चित् ? ... ... ... ... ... ... ... २३० प्रदीपादयश्च आवरणापनयनद्वारेण अर्थे ग्राह्यताम् इन्द्रियमनसोर्वा ___ ग्राहकतामुत्पादयन्ति ... ... ... ... ... ... २३० योग्यतालक्षणम् ... ... ... ... ... ...
२४० योग्यतावलादेव प्रतिनियतार्थव्यवस्था ... ... २४० कारणस्य परिच्छेद्यत्वनियमे इन्द्रियादिना व्यभिचारः २४० मुख्यप्रत्यक्षलक्षणम् ... ... ... ... ... ... २४१ आवरणविचारः ... ... ... ... ... ... २४१-४४ आवरणं हि शरीरं रागादयः देशकालादिकं वा ? न शरीरादिकमावरणं किन्तु पौद्गलिकं कर्म ...
२४२ कर्मणां सद्भावसिद्धिः . .... ... ... ...
२४२
२३७
२३८
२४१