SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्चण्डस्य १६५ १६५ १६५ १६५ १६६ १७० १७१ विषयाः प्रमाणस्य किं कार्यं यत्र स्वयं प्रवृत्तिः किं यथार्थपरिच्छेदः प्रमाणा मिदमित्यवसायो वा ? ... ... ... ... ००० ००० अनुमानोत्पादकहेतोस्तु साध्याविनाभावित्वमेव गुणः .. ... आगमस्यापि गुणवत्पुरुषप्रणीतत्वेनैव प्रामाण्यम् ... ... अपौरुषेयत्वं नीलोत्पलादिषु दहनादीनां वितथप्रतीतिजनकलोपलं भाद् व्यभिचारि ... ... ... ... ... ... ज्ञप्तिश्च निर्निमित्ता सनिमित्ता वा ? ... ... ... ... सनिमित्तत्वे खनिमित्ता अन्यनिमित्ता वा? ... ... ... अन्यनिमित्तत्वे तत्किं प्रत्यक्षमनुमानं वा? अनुमाने च अर्थप्राकट्यं लिङ्गं किं यथार्थत्वविशेषणविशिष्टं निर्विशेषणं वा? ... ... ... ... ... ००० संवादश्च संवादरूपलादेव न संवादान्तरमपेक्षते ... ... अर्थक्रियाज्ञानमपि न अर्थक्रियान्तरात् प्रामाण्यमभिप्राप्नोति यतः __ अनवस्था अपि तु स्वत एव ... ... ... ... ... अर्थक्रियाहेतुर्ज्ञानमिति प्रमाणलक्षणं कथं फलभूतायामर्थक्रियाया माशयते? ... ... ... ... ... ... ... भिन्नदेशवर्तिमणिप्रभायां मणिज्ञानस्य अप्रामाण्यमेव ... ... कतिपयार्थक्रियादर्शनान्न ज्ञानं प्रमाणम् ... ... ... अविनाभाव एव संवाद्यसंवादकभावनिमित्तं न समानजातीयत्वे तरादि ... ... ... ... ... ... ... ... बाधकाभावात्प्रामाण्ये किं बाधकामावो बाधकाग्रहणे तदभाव निश्चये वा ? ... ... ... ... ... ... ... बाधकाभावनिश्चयोऽपि सम्यग्ज्ञानप्रवृत्तेः प्राक् उत्तरकालं वा?... बाधकामावनिश्चयेऽनुपलब्धिः किं प्राकाला उत्तरकाला वा? ... अनुपलब्धिः खसम्बन्धिनी आत्मसम्बन्धिनी वा स्यात् ? ... त्रिचतुरज्ञानमात्रोत्पत्तेः स्वतस्त्वस्वीकारे कथं न पंचमज्ञाने षष्ठापेक्षा ? चोदनाप्रभवज्ञानेन गुणवद्वक्तृकलाभावात्कथं निःशंका प्रवृत्तिः ? इति प्रथमः परिच्छेदः। प्रत्यक्षकप्रमाणवादः ... ... ... ... ... (चार्वाकस्य पूर्वपक्षः) प्रत्यक्षमेकमेव प्रमाणम् अगौणत्वात् ... अनुमानान्नार्थनिश्चयः ... ... ... ... ... ... सामान्ये सिद्धसाध्यता विशेषेऽनुगमाभावः ... ... ... व्याप्तिग्रहण-पक्षधर्मतावगमस्य असंभवान्नानुमानप्रवृत्तिः... ... (उत्तरपक्षः) अविसंवादकलादनुमानं प्रमाणम् ... ... अनुमानस्य कुतो गौणत्वं गौणार्थविषयलात् प्रत्यक्षपूर्वकबाद्वा?... व्याप्तिग्रहणं तु तर्कप्रमाणेन ... ... . ... ... ... १७१ १७२ १७२ १७३ १७५ १७७-८० १७७ १७७ १७७ १७८ १७८ १७०
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy