________________
विषयानुक्रमः
पृ०
१०९
११०
११०
१११
विषयाः तदुत्पत्तरिन्द्रियादिना व्यभिचारः ... ... ... ... तद्वयस्य समानार्थसमनन्तरप्रत्ययेन व्यभिचारः ... ... ... पुत्रस्य पित्रानुकरणवत् अर्थेन्द्रिययोः अर्थाचारस्यैवानुकरणे
खोपादानमात्रानुकरणप्रसङ्गः ... ... ... ... ... १०९ उपादानभूतस्या पूर्वज्ञानस्याप्यजुकरणे तस्यापि विषयतापत्तिः ... तज्जन्मादित्रयस्य कामलिनः शुक्ले शंखे पीताकारज्ञानेन व्यभिचाराद १०९ ज्ञानगतान्नीलाद्याकारात् क्षणिकवाद्याकारो भिन्नोऽभिन्नो वा ? ... यस्मिन्नंशे संस्कारपाटवानिश्चयोत्पत्तिस्तत्रैव प्रामाण्येऽभ्युपगम्य
माने स निश्चयः साकारो निराकारो वा स्यात् ? ... ... चार्वाकाभिमतभूतचैतन्यवादस्य निरासः ... ... ११०-१२० भूतपरिणामत्वे हि ज्ञानस्य बाह्येन्द्रिय प्रत्यक्षवप्रसङ्गः ... ... सूक्ष्मो भूतविशेषः चैतन्यजातीयो विजातीयो वा चैतन्योपादानं
स्यात् ? ... ... ... ... ... ... ... ... ११० असाधारणलक्षणत्वाच्चैतन्यं पृथिव्यादिभ्यस्तत्त्वान्तरम् ... ... १११ सुख्यहमित्यादिरूपतया प्रतीयमानखात् प्रत्यक्षेणैव आत्मनः सिद्धिः नचाहम्प्रत्ययः शरीरालम्बनो बहिःकरणनिरपेक्षाऽन्तःकरणव्यापारेणोत्पत्तः ... ... ... ... ... ...
११२ अहमिति प्रत्ययस्यैव च जीवखस्वभावता... ... ... ... ११३ लक्षणभेदेन च एकस्यैवात्मनः कर्तृलं कर्मत्वं चाविरुद्धम् ... ११३ श्रोत्रादिकरणं कर्तृप्रयोज्यं करणवादित्यनुमानेनापि आत्मसिद्धिः ११३ रूपाद्युपलब्धिः करणकार्या क्रियात्वात् ... ... ... ... शब्दादिज्ञानं कचिदाश्रितं गुणवाद्रूपादिवत् इत्यनुमानादपि आत्म
सिद्धिः ... ... ... ... ... ... ... ज्ञानं न शरीरगुणं सति शरीरे निवर्तमानखात् ... ... ... ११४ शरीरं न चैतन्यगुणाश्रयो भूतविकारखात् ... ... ... ११४ न इन्द्रियं चैतन्यवत् करणवाद्भूतविकारलाद्वा वास्यादिवत् स्मरणादिचैतन्य मिन्द्रियगुणो न भवति तद्विनाशेऽप्युत्पद्यमानत्वात् ११४ न चैतन्यगुणवन्मनः करणत्वात् ... ... ... ... ... ११५ नापि विषयगुणः तदसान्निध्ये तद्विनाशे च अनुस्मृत्यादिदर्शनात् ११५ तेभ्यश्चैतन्यमित्यत्र 'अभिव्यज्यते' इति क्रियाध्याहारे सतोऽभिव्यक्तिश्चैतन्यस्य असतो वा सदसद्रूपस्य वा? ...
११६ सर्वथाऽसतोऽभिव्यक्तौ व्यञ्जककारकयोः भेदाभावः स्यात् ... ११६ पिष्टोदकादिष्वपि शक्तिरूपेण मादकत्वस्य अवस्थानम् ... ... ११७ चैतन्यमुत्पद्यते इत्यत्र भूतानां चैतन्यं प्रति उपादानकारणवं सहकारिकारणलं वा? ... ... ... ... ... ...
११३
११३
..
११४
११७