SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः ] काव्यानुशासनम् । अर्थानां विरोधाभासो विरोधः । जातिगुणक्रियाद्रव्यरूपाणां पदार्थानां सजातीयेन विजातीयेन वा वस्तुवृत्त्या विरोधेऽपि परस्परप्रतिबन्धलक्षणो व्याघातलक्षणो वाद्यो विरोधस्तद्वदाभासमानो विरोधः । तत्र जातेर्जात्या यथा 'एकस्यामेव तनौ विभर्ति युगपन्नरत्व सिंहत्वे । मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति ॥' गुणेन यथा - - 'द्रोणाश्वत्थामयमेशु श्रुत्वा श्रुत्वा द्वयं स्थितम् । ब्राह्मण्यमथ शौर्य वा को नु चित्रीयते पुमान् ॥' क्रियया यथा --- 'सिंहोऽपि परिभूयते ।' द्रव्येण यथा २६९ 'सृजति च जैगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥' गुणस्य गुणेन यथा 'सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि । ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि ॥' क्रियया यथा 'पेशैलमपि खलवचनं दहतितरां मानसं सतत्त्वविदाम् | परुषमपि सुजनवाक्यं मलयजरसवत्प्रमोदयति ॥' 1 पारहेतवस्तस्या भवन्तीत्यतिप्रसिद्धोऽयमर्थं इत्यस्य प्रतिपादनाय ॥ व्याघात इति । एकतरप्रतिबन्धरूपः ॥ तद्वदाभासमान इति । अयं भावः -- विशेषविवक्षयेत्यत्राप्यनुवर्तमानत्वात्, यत्र भावान्तरेभ्यो वैशिष्टयं ख्यापयितुमामुखे विरोधप्रतीतिकारि न तु विरोधपर्यवसायि वचस्तन्नायं विरोधालंकारः, यत्र पुनः परिहारासंभवस्तत्र व्याहत दोष इति ॥ सत्यं त्वमेवेति । अत्र सरलविमलशब्दयोरेकार्थत्वात् श्लिष्टता न· समस्तीति संकराशङ्का न कार्या । चेतसो हि सरलत्वाद्विमलत्वाच्च सोऽपि सरल १. 'रामेषु स्यात्' २. 'महदिद' का० प्र०. ३. 'पेलव' का० प्र०. ४. 'सतत्त्वतत्त्वशब्दौ पर्यायौ' का० प्र० टी० .
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy