SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६८ काव्यमाला । निषेधो यथा--- - 'अहं त्वा यदि नेक्षेय क्षणमप्युत्सुका ततः। ... इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ॥' अयं वक्ष्यमाणप्रकरणहृदयो निषेधात्माक्षेपः । उक्तविषयोऽपि यथा-- 'ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर व्यापाराय भवन्ति हन्त किमनेनोक्तेन न बमहे ।। उपमानाक्षेपो यथा--- 'तस्यास्तन्मुखमस्ति सौम्य सुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ च यदि ते किं नाम नीलोत्पलैः । किंवा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे. ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' यथा वा'गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि कि भने । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।' अत्र लोचनयुगलस्योपमानीकृतस्याक्षेपः। यथा वा'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृष्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥' अत्र हालाहलस्योपमानस्याक्षेप इति न प्रतीपमलंकारान्तरम् ।। विषयतामाह । 'विमुक्तेनाप्रियेण ते' इति त्वददर्शनास्तास्ता अवस्था या वक्तुमपि न शक्यत इत्यस्यार्थस्य प्रतिपत्तये ॥ किमनेनेति । त्वदप्राप्तौ ज्योत्स्नादयः स्फुलिङ्गव्या १. 'मरण' स्यात्. . २. 'श्चे' वामनकाव्यालंकारे. ३. 'चेत्' वामनालंकारवृत्ती. ४. 'भद्रे' रुद्रटे. १. किमुक्ते' मूले. २. 'नात्तारता' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy