SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४६ काव्यमाला । | मालोपमादयस्तूपमाया नातिरिच्यन्ते इति न पृथग्लक्षिताः । तथा हि 'सोह व लक्खणमुहं वणमाल व वियडं हरिवइस्स उरम् । कित्ति व पवणतणयं आण व बलाई से वेलग्गए दिट्ठी ॥' इयमभिन्ने साधारणे धर्मे 'ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्ट सर्वलोका नितम्बिनी || ' इति भिन्ने वा तस्मिन्नेकस्यैव बहूपमानोपादाने मालोपमा । तथा 'याम इव याति दिवसो दिनमिव मासोऽथ मासवद्वर्षम् । वर्षमिव यौवनमिदं यौवनमिव जीवितं जगतः ॥' 'नभ इव विमलं सलिलं सलिलमिवानन्दकारि शशिबिम्बम् । शशिबिम्बमिव लसति तरुणीवदनं शरत्कुरुते ||' 'अत्र यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे रसनोपमा ॥ 'अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते । भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥' तथा 'कमलदलैरधरैखि दशनैरिव केसरैविराजन्ते । अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥' र्षति, ' ' अश्मा लुलुठिषते,' 'कूलं पिपतिषति' इत्यादि ॥ भाष्यकारस्यापि चैवमादावति - शयोक्तिभेदत्वमेवेष्टम् । यदाह - 'न तिङन्तेनोपमानमस्ति' । आख्यातं नोपमानं भवतीत्यर्थः । एवं वर्तमानसामीप्यादावतिशयोक्तिभेदत्वं यथाप्रतीति योज्यम् । तथा च-'सत्सामीप्ये सद्वद्वा' इति वर्तमानसमीपे भूते भविष्यति च वर्तमानवत्प्रत्यया भवन्ति । कदा देवदत्त आगतोऽसि । अयमागच्छामि । आगच्छन्तमेव मां विद्धि । अयमागमम् एषोऽस्म्यागतः । कदा देवदत्त, गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विद्धि । एष गमिष्यामि । एष गन्तास्मि । एवमन्यदपि । हरिपतेः सुग्रीवस्य । से इति १. ' शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः । कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः ||' [इति च्छाया ।] २. 'विलग्ग' सेतुबन्धे.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy