SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः काव्यानुशासनम् । २४६ यथा वा 'अरातिविक्रमालोकविकस्वरविलोचनः । कृपणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥' अत्र नामधातुवृत्तौ सहस्रायुधमिवात्मानमाचरतीत्यात्मा उपमेयः । स चेवादिश्च लुप्तः । आचारलक्षणश्च धर्मः क्यप्प्रत्ययेन साक्षादभिहितः । तथा'सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि ॥' अत्र नामधातुवृत्तौ धर्मस्योपमावाचकस्य च लोपः । त्रिलोपे यथा--मृगनयनेति । मृगस्य नयने इति प्रथमं तत्पुरुषः, ततो मृगनयने इव नयने यस्या इति उष्ट्रमुखादित्वाद्वहुव्रीहिः । अत्र गुणद्योतकोपमानशब्दानां लोपः । यदा तु मृगशब्द एव लक्षणया मृगनयनवृत्तिस्तदा मृग एव नयने यस्या इति रूपकसमासस्यैष विषयः, न त्वस्योपमासमासस्येति नास्ति स्थानमुपमायास्त्रिलोपिन्याः । केचित्तु-अयःशूलेनान्विच्छत्यायःशूलिक इत्यादौ क्रूराचारोपमेयतैक्ष्ण्यधर्मेवादीनां लोपे त्रिलोपिनीमुपमामुदाहरन्ति, तन्न युक्तम् । क्रूरस्याचारस्यार्थान्वेषणोपायादेरयःशूलतयाध्यवसानादतिशयो. क्तिरेवायम् । एवं दाण्डाजिनिक इत्यादिष्वपि द्रष्टव्यम् । पूर्णेन्दुकल्पशब्देनाभिधायिष्यते ॥ क्रूराचारोपमेयेति । तथा पत्रायःशूलमुपमानम् , अर्थान्वेपणोपायः कश्चिदुपमेयः, तीक्ष्णलादिः साधारणो धर्मः, उपमानोपमेयभावश्चेति चतुष्टयमवगम्यते तन्मध्याच्च शब्दस्पष्टमुपमानमयःशूलेनेति शिष्टस्य तु नितयस्यार्थसा- . मादवगतिरिति ॥ दाण्डाजिनिक इत्यादिप्वपीति । तथा हि दम्भस्य दण्डा. जिनतयाध्यवसितस्य जीवनक्रियाकरणत्वं दण्डाजिनेनार्थानन्विच्छति दम्भेन जीवतीति दाण्डाजिनिकः । दाम्भिक इत्यर्थः । एवं पार्श्वनार्थानन्विच्छति । अनृजूपायेन जीवतीति पार्श्वकः । कौमृतिको जालिक इत्यर्थः । तथा शीतक उष्णक इत्यत्राप्यलसत्वशीघ्रत्वयोः शीतोष्णत्वाभ्यामध्यवसितयोः करणक्रियां प्रति विशेषणत्वं कर्मत्वं च । शीतं करोति शीतकोऽलसः। जड इत्यर्थः । एवमुष्णकः शीघ्रकारी दक्ष इत्यर्थः । तथैव च श्वा मुमू
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy