SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । 'आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् । भयकृद्भूपतेर्बाहुर्द्विषां च सुहृदां च ते ॥' अत्र नौतिनुदत्योः करोतिकृन्तत्योश्च प्रकृत्योर्भङ्गः ॥ 'त्वदुद्धृतामयस्थानरूढंत्रणकिणाकृतिः । विभाति हरिणीभूता शशिनो लाञ्छनच्छविः ॥' हरिणीभूतेति मृगीभूता श्यामा संपन्नेति च । अत्र च्चिङीप्रत्यययोर्भङ्गः ॥ २३० द्वौ भाव विद्यमानतोज्वलतालक्षणी विद्यमानापराधरिपुजयविषये विज्ञायमाना बलस्य समृद्धिर्ययोः ते तथाविधे वर्तते इत्यर्थः । अरिविजये जनस्य तव सांनिध्य मौज्ज्वल्यं च लक्ष्यत इति भावः । अन्यत्ते सत्ते भवसागरे शोभनपारप्रदे त्वयि सत्यां त्वत्प्रभावेण संसारसागरादुत्तीर्यत इत्यर्थः । तथा सुसमामनपभ्रंशमानं शब्दं यदि वा ब्रह्मस्तम्भपर्यन्तचतुर्दशभूतसर्गे नित्योदिततया सुगमं साधारणत्वेनावस्थितं शब्दब्रह्म दत्तो ये ते तादृश्यौ । अपरोऽर्थः सूरसेन्याः - हे गौरि, जगत्सु सर्वदा देवतपःशक्तिर्वज्रवदतिदृढधचिः । अनपायिनी वर्तत इत्यर्थः। कीदृशि । रदे आसते । क्व । संसारे । सत्ते श्रेयःप्रधाने सत्वे सुसमैश्चित्तोद्रेकजयिभिर्मुमुक्षुभिः प्रणते चित्तजय एव हि मोक्षः । तथा च - - 'चित्तमेव हि संसारो रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥' संस्कृतस्यापभ्रं - शेन यथा—'आगममणिसुदमहिमसमसंमदकृदपरजस्सु । किर सविभयवदितोसमय उज्जलभावसहस्सु ॥' हे देवि, अपरजस्सु विगलितमोहेषु उत्क्रान्तजडतायां सत्यां बलं येषां तेषु पुरुषेष्वनवसरे आगमा एव प्रकाशकत्वान्मणयस्तथा शोभनो दमश्चित्तोपशम एव निर्वापकत्वात् हिमं तयोः संबन्धी योऽसौ समोऽनाकुलो हर्षस्तं कृन्तति यत् तदर्थादज्ञानम् इतः संसारात् किर क्षिप । सविभयवत् यज्विनां भयं यथा किरसि तद्वदज्ञानं किरेत्यर्थः ॥ परोऽर्थः -- जस्सु पर यस्य केवलमागमाश्चेतसि तथाश्रुतमहिमा शास्त्रावबोधशमादिविषयनिग्रहाः एते च सर्वे साम्यमनाकुलत्वं ददानाः कृताः । किल सापि भगवती तोषमयं निर्मलपदार्थ सहस्रं सहस्रशब्दो बाहुल्यार्थे । देवी प्रसादविल १. 'संप्राप्तिः' इति देवीशतकव्याख्यायाम् २. ' सुशमै' स्यात्.. ३. 'आगमा मनसि श्रुतमहिमा शमः साम्यदाः कृताः परं यस्य । किल सापि भगवती तोषमयमुज्ज्वलभावसहस्रम् ॥' इत्यपभ्रंशच्छाया. ‘आगममणि सुदमहिमसमसंमदकृत् अपरजस्सु किर सविभयवत् इतः असमये उज्ज लभावसहस्सु' इति संस्कृतपक्षे पदानि.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy