________________
५ अध्यायः]]
काव्यानुशासनम् ।
२२९
रुषान् लुनातीति । कर्मण्यण् । स चासौ लम्पटश्च तस्मिन् । शलं वकं तदुपलक्षितः खनो येषां तान् लिशत्यल्पीकरोति यस्तस्मिन् । गृहशालिनां छेदनशूले । लक्ष्म्याः शवानि अस्पृष्टतया दरिद्रास्तल्लालनशीलं वलं यस्य । क्षमारहिते । मलनं मालो धारणं क्षमेति यावत् । यमे एवंभूते सति ए विष्णौ दिशमविशम् । विष्णुविषयं मार्गमहमास्थित इत्यर्थः । अपरोऽर्थो मागध्याम् । कुररपङ्गिरवैर्लोलं व्याप्तम् । रवशब्दस्य प्राकृते दीर्घः । सलिलं तत् । सारसश्रेणिकूजितेन शूरं विरहिणां मारणसमर्थत्वात् । कमलसाँधुग्राहकैरलिभिः श्रेष्ठम् । मारयति शाम्यतो मुनीनपीत्यर्थः । विषमं वियोगिभीषणम् । अनेकपक्षिसंकुलं सलिलं दृष्ट्वा मुनयोऽपि क्षुभ्यन्ति किमु विरहिण इत्यर्थः ॥ संस्कृतस्य पैशाच्या यथा-'कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् । अप्पतिमानं खमते सोगनिकानं नरजेतुम् ॥' कस्यचित्केनचित्पौरुषे स्तुते. न्योऽसहमान आह-हे सुरते प्रेधानपुरुष, न तु रणे । खमते शून्ययुद्धे स त्वया वर्ण्यमानो राजादिः कं नरं जेतुमजतु गच्छतु । नास्त्येवासौ यं सोऽभिभवति । कीदृशं बहुतमोत्पत्तिस्थानम् । मायां प्रसिद्धामाश्रयमाणम् । अर्थान्तरवृत्तित्वेन सकर्मकता। यद्वा मूर्तच्छद्मरूपं लब्धरूपं च । अपां पत्युवरुणस्येव मानो यस्य । पर्वतस्येव निकानः कान्तिर्यस्य । 'कनी दीप्तिकान्तिगतिषु' इति हि पठ्यते । अथ वा न गच्छतीत्यगोऽनश्वरः । अभ्रष्टकान्तिमित्यर्थः । एवंविधा यदा नराः सन्ति तदा स त्वदुक्तः कमिव जयस्विति वाक्यार्थः । अथ वा एवंविधा यदा न सन्ति सर्व तेन जितमतः स कं नरं जेतुमजत्विति एवान । परार्थः पिशाचभाषायाः-'कामे कृतमदाः सुरत्नरजतोच्छलदासीः । अप्रतिमाः क्षमते म गणिका न रञ्जयितुम् ॥' अत्र हि द्वितीयार्थे षष्टी । केनचिद्वेश्यानामुपचारः कृतः, ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते ॥ संस्कृतस्य सूरसेन्या यथा-संवादिसारसंपत्ती सदागोरिजयेसुदेभवसत्तीरदे सत्ते संसारे सुसमानदे॥' हे देवि प्राणदायिनि, तव संवन्धिन्यौ सत्ते सतो विद्यमानस्य शोभनस्य च भाव इति
१. 'यावत्' इत्युत्तरं योग्यम्. २. 'पविष्टौ' क. ३. 'मधु' इति स्यादासवशब्दार्थत्वात्. ४. 'कम् अनेकतमादानम् सुरतनः अजतु छलं तदा आसीनम् अप्पतिमानं खमते सः अगनिकानं नरं जेतुम् ॥ इति संस्कृतपक्षे पदानि. ५. 'निधुवनपुरुष-' इति रुद्रटव्याख्यायाम. ६. 'वु' इति रुद्रटव्याख्यायाम.
७. 'शंवातिसारसंप्राप्तिः सदा गौरि जगत्सु ते । ___ तपः शक्ती रते सत्त्वे शंसारे सुशमानते ॥ इति शूरसेनीच्छाया.
'संवादिसारसंपत्ती सदागोरिजये असुदे तव सत्तीरदे सत्ते संसारे सुसमानदे' इति संस्कृतपक्षे पदानि.
८. 'तव' इति देवीशतके; 'रव' ख. ९. 'सन्तु' इति देवीशतके.