SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ -- ५ अध्यायः] . काव्यानुशासनम् । २१९ या नताजितारसाततसारता । न सावना नावसानयातनारिरिना(?)तया ॥' जिता अनीतयोऽननुकूलदैवं वा यया । प्रणतानां रणान्तरे आतननमाततं सह तेनेति सवि. स्तरा दृढतया । बहुतरं दाळमित्यर्थः । न न सरक्षणा । अर्थाद्भक्तानाम् । अन्तकालदुष्कर्मविपाकताडनायाः वैरिणी खामिनी(?)तयेत्युक्तरणे संवन्धः ॥ अत्र न केवलमधोधःक्रमेण स्थितानां पादानां प्रातिलोम्येन स्थितिर्यावदर्धभ्रमस्यापि । तत्र हि प्रथमादिपादानां प्रथमैश्चतुर्थतृतीयद्वितीयप्रथमपादानामष्टमैश्चाक्षरैः प्रथमपादः । एवं द्वितीयसप्तमैस्तृतीयषष्टैश्चतुर्थपञ्चमैश्च द्वितीयतृतीयचतुर्थपादाः । इह च सर्वं तदेवोपलभ्यत इत्यर्धभ्रमस्याप्यवस्थानात्सर्वतोभद्रम् ॥ अर्धभ्रमं यथा--'ससत्त्वरतिदे नियं सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वमकर्षति ॥' सपौरुषाणां रागप्रदे । सभयानां कोपाहारिणि । त्वरयाधिकप्रसरत्सिंहनादे रणर सिकत्वमपनयति ॥ तुरगपदागतं यथा---'सेना लीलीलीना नाली लीनाना नानालीलीली । नालीनालीले नालीना लीलीली नानानानाली ॥' सेना अहं ना पुरुषो लडयोरेकत्वस्मरणमिति ईंले स्तौमि । लीला विद्यन्ते येषां तान् ली लिनः ईले स्तोतीत्येवंशीलो यः स खामी यासाम् । शुद्धविषये सविलासानरानर्चयति यासां प्रभुरित्यर्थः । आलमनर्थो विद्यते यस्य स नाहम् । लीनानि अनांसि रथादौ यस्य सः । नानाप्रकारा या आल्यो व्यूहरचनास्तासु या ली. लयनं श्लेषस्तां लान्ति गृह्णन्ति ये ते विद्यन्ते यस्य । न आलीनामाश्रितानामली भृङ्गः उपजीवकः । आलीनाः श्लिष्टाः । लीलिनी लीलावती इला भूर्येषां ते नृपा विद्यन्ते यस्येति मत्वर्थीयः । नानाप्रकारा नरो यस्य । आलवान् मूर्खः । न आली अनाली अमूर्खः ॥ अनेन तुरगः खेल्यते । तथाहि-'खाद्यो व्यग्निर्विधुशरः स्तनाश्वः सागराष्टमः । त्रिषष्ठोऽध्यम्बुधिख्यभिः खाग्निीषुः खसप्तमः ।। त्र्यन्तोऽब्धिषष्ठस्वयम्भोधिस्तुर्याक्षिस्तनचन्द्रमाः । व्यग्निरब्धिखमङ्यङ्गिःखाम्भोधिर्वहिसायकः ।। वेदाश्वो द्विवसुः खर्तुत्यश्वः खान्तोऽभिषष्ठकः । तुर्येषुद्यब्धिराद्यख्यिाद्योऽध्यग्निर्ययोर्गमः ॥' खादिभिरेकादीनि लक्ष्यन्ते । अत्र समासस्थं पूर्वपदं पतेरुत्तरपदं तु कोष्टकस्य ग्राहकम् । ययोरश्वस्य गमः संचारपदमिति यावत् । एवमेव च तुरगफलकस्यार्पोरेधैर्धे खेलनीयाः ॥ गोमूत्रिका यथा-'कान्पुलोमतनयास्तनताडनानि वक्षःस्थलोच्छितरयाञ्चनपीडनानि । पायादपायभवतो नमुचिप्रहारी मायामपास्य भवतोऽम्बुमुचां प्रसारी ॥' पादे गोमूत्रिकेयम् ॥ अर्धगोमूत्रिका यथा-'चूडाप्रोतेन्दुभागातिदलिततमःकन्दलीचक्रवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा । क्रीडाधूतेशभामा द्युस १. 'दृढता' स्यात्. २. 'सेनाः, लीलीलीनाः, न, आली, लीनानाः, नानालीलीली, न, आलीनाली, ईले, ना, आलीनाः, लीलीली, नानाना, अनाली' इत्येवं पदानां विभागो रुद्रटव्याख्याने दर्शितः. ३. 'ईटे' स्यात्, ४. 'आलीनाना' रुद्रटव्याख्याने. ५. 'लीलीली' स्यात. ६. 'परे' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy