SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २१८ काव्यमाला। करिगिरिदुर्विगाहा । उत्कृष्टा । अभीगानामप्राप्तभयानां भटसमूहानां जयध्वनिना युक्ता । विहितशत्रुक्षया । खार्थे णिग् । अविद्यमान आसेधो यस्याः । मया सह युध्यध्वमिति चरिताः प्रार्थिता अरयो यया सा यदूनां सेना । द्विषतां बलं प्रयातेति पूर्वेण संबन्धः । अत्रायुक्पादयोर्गतिः युक्पादयोः प्रत्यागतिरित्यर्धे ते एवेति पादगतप्रत्यागतम् । __ एवमर्धगतप्रत्यागत-श्लोकगतप्रत्यागत-सर्वतोभद्र-अर्धभ्रम-तुरगपद-गोमूत्रिकादीन्युदाहार्याणि । घनस्तनि । आननं नलिनच्छायनयनं शशिकान्ति ते ॥' अलिवन्नीला अलका एव चञ्चलत्वादिना लता यत्र ॥ दन्ततालुकण्ठलक्षणं स्थानत्रयमन ॥ एवं चतु:स्थानादिनियमेऽप्युदाहार्यम् ॥ अर्धगतप्रत्यागतं यथा-वेदापन्ने स शक्ले रचित निजरुगुच्छे. दयत्नेऽरमेरे देवासक्तेऽमुदक्षो वलदमनयदस्तोददुर्गासवासे।सेवासर्गादुदस्तोऽदयनमदलवक्षोदमुक्ते सवादे रेमे रत्नेऽयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे ॥' स कश्चित्कस्मिद्रने रत्नभूते पुरुषे रेमे निर्वृतोऽभवत् । वेदापन्ने । प्रियंवदे। कृतः सहजाया अविद्याख्यरुज उच्छेदयत्नो येन । न रमन्ते सुजनेषु धर्मे चेत्यमरान् दुर्जनानीरयति यः । देवभक्ते । अविद्यमानहर्षाण्यक्षाणि यस्य सः । जितेन्द्रिय इत्यर्थः । शक्त्युपशमनीतीनां दाता । व्यथायाः परकृताया दुर्गा इव दुर्गाः । शूरा इत्यर्थः । तानपि क्षिपन्ति ये तेषां स्थाने । राजप्रणतिकरणानिवृत्तः । अदयया दोशेन हिंसया च त्यक्ते । प्रमाणशास्त्रकुशले । अयमनुकूलं दैवं ये द्यन्ति खण्डयन्ति तान्व्यति छिनत्ति यः । यदि वा अयन् अयच्छन् अच्छा नैर्मल्यं नाम गुणो यस्य तस्मिन् शुद्धचरिते । गुरुभिः शुश्रूष्यमाणैः जनितो यश्चिरं क्लेशस्तेन श्रान्ते तत्र वा सक्ते । पदरहितानवति यः ॥ श्लोकगतप्रत्यागतं यथा-'निशितासिरतोऽभीको न्येजतेऽमरणा रुचा । सारतो न विरोधी ने खाभासो भरवानुत ॥ तनुवारभसो भाखानधीरोऽविनतोरसा । चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥' कुमारेण गणा जगदिरे इति प्रक्रान्तम् । हे अविद्यमानरणाः । तीक्ष्णखड्गप्रसक्तः । भीरहितः । बलात् । न न विरोधी । सुष्टु आभासत इति खाभासो दर्शनीयः । धुर्यश्च । उत चार्थे । वर्मणा वभस्ति । तेजस्वी । रुचा तेजसा हेतुना न्येजते न कम्पते । निशब्दः प्रतिषेधार्थः । कः पुनरधीरो भयवान् । सिंहनादेनादशीले समरे कमनीयेनोन्नतवक्षसा । क्रीडतीति ॥ सर्वतोभद्रं यथा--'जितानया १. 'अच्छो' रुद्रटालंकारव्याख्याने. २. 'नोऽस्माकम्' इति व्याख्यानस्योपलम्भेन 'नः' इति सविसर्गपाठः किरातार्जुनीये. ३. 'मरणरहिताः' इति घण्टापथसंवादात् 'अविद्यमानमरणाः' स्यात्. ४. 'नोऽस्माकम्' घण्टापथे. ५. 'रसितेन शब्दितेनैवानाति प्रसतीति रवेणैव विश्वप्राणहारिणीत्यर्थः' इति घण्टापथे.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy