SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः] .. काव्यानुशासनम् । १८३ अनार्यस्येति तातस्येति च वाच्यम् । न त्वनयोः समासे गुणीभावः कार्यः । एवं समासान्तरेष्वप्युदाहार्यम् । विरुद्धबुद्धिकृत्वं पदस्य यथा . 'गोरपि यद्वाहनता प्राप्तवतः सोऽपि गिरिसुतासिंहः । . सविधे निरहंकारः पायाद्वः सोऽम्बिकारमणः ।।' अत्राम्बिकाया गौर्या रमण इति विवक्षितम् , मातृरमण इति विरुद्धां । धियमुत्पादयति। . यथा-- 'सहस्राक्षैरङ्गैर्नमसितरि नीलोत्पलमयी मिवात्मानं मालामुपनयति पत्यौ दिविषदाम् । जिघृक्षौ च क्रीडारभसिनि कुमारे सह गणै हंसन्वो भद्राणि गुढयतु मृडानीपरिवृढः ।। अत्र मृडानीपरिवृढ इति मृडान्याः पत्यन्तरे प्रतीतिं करोति । ... 'चिरकालपरिप्राप्तिलोचनानन्ददायिनः ।। कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥ अत्र कण्ठग्रहमिति वाच्यम् । वाक्यस्य यथा--- । 'अनुत्तमानुभावस्य परैरपिहितौजसः । . अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः । सत्रापकृष्टश्छादितमकार्येषु मित्रम् । अः पूर्वो यासां ता अकीर्तय इति विरुद्धा प्रतीतिः । कचिद्गुणो यथा 'अभिधाय तदातदप्रियं शिशुपालोऽनुशयं परं गतः । . भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ अत्रानुशयमिति पश्चात्तापं कोपं च । अभिमना इति प्रसन्नमना १. आर्यानुज इत्येतत्स्थाने 'आर्यस्यानुजः' इति, तातकलनमित्यस्य स्थाने 'तातस्य कलत्रम्' इति वाच्यमित्यर्थः,
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy