SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १८२ काव्यमाला। अथ-- 'योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥' इत्यादौ इदमदाप्रभृतयः शब्दाः तच्छब्दार्थमभिदधतीत्युच्यते । तर्हि यथादर्शनं व्यवहितानामेवोपादानं युज्यते । अव्यवहितत्वे हि प्रत्युत तदितराकाङ्क्षा भवत्येव । यथा_ 'यदेतचन्द्रान्तर्जलदलवलीलां प्रकुरुते ____तदाचष्टे लोकः' इत्यत्र । 'सोऽयं वरः श्याम इति प्रसिद्धस्त्वया पुरस्तादुपयाचितो यः' इत्यादौ च । अथ 'स्मृतिभूः स्मृतिभूर्विहितो येनासौ रक्षतात्क्षतायुष्मान् ।' इत्यादावव्यवहितत्वेऽपि दृश्यते । तर्हि अत्रैव भिन्नविभक्तिकानां सोऽस्त्वित्यलम् । यथा वा'किं लोभेन विलचितः स भरतो येनैतदेवं कृतं ___ मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥' कान्तावभासम् । आधिक्यादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानां बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥' इत्यादौ सर्वासां पुनः प्राधान्यविवक्षायां नाख्यातवाच्यत्वं दोषः । यथा-'सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवी द्वारानश्यति चित्रकेलिसदसो वेषं विषं मन्यते । आस्ते केवलमब्जिनी किसलयप्रस्तारशय्यातले संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥' 'यत्रैककर्टकानेका प्राधान्येतरभालिया। तत्राख्यातेन वाच्याद्या शत्राद्यैरपरा पुनः ॥' इत्यन्तर श्लोकः । अयं च समासासमासविषयः सूक्तरत्नपरीक्षाव्यसनैकरसिकतया पदवाक्यविवेकानवधारणेन प्रदर्शि
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy