SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७० काव्यमाला। कचिन्नीरसे न गुणो न दोषः । यथा'शीर्णघ्राणानिपाणीन्त्रणिभिरपघनैर्घर्घराव्यक्तघोषा न्दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः । धर्माशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिम्ननिर्विघ्नवृत्ते/ दत्तार्धाः सिद्धसंधैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥' Vव्यवहितार्थप्रत्ययजनकत्वं क्लिष्टत्वम् । पदस्य यथा'दक्षात्मजादयितवल्लभवेदिकानां ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ।' दक्षात्मजास्तारास्तासां दयितश्चन्द्रस्तस्य वल्लभाः कान्तास्तद्वेदिकानामिति । झगित्यर्थप्रतीतौ गुणः । यथा _ 'काञ्चीगुणस्थानमनिन्दितायाः । वाक्यस्य यथा'धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥' अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यति इति संवन्धे क्लिष्टत्वम् ॥ / अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयोंऽशो यत्र तस्य भावोऽविमृष्टवि धेयांशत्वम् । गुभिः व्याप्तं च ॥ प्राधारः सेकः ॥ उल्लयन् स्वास्थ्यं नयन् । दक्षात्मजेति । अत्रैकपदप्रत्याय्योऽप्यर्थश्चन्द्रकान्तलक्षणो दक्षात्मजेत्यायनेकपदप्रत्यायितार्थपर्यालो. चनाव्यवहिततया क्लिश्यमानो वाचकस्य क्लिश्यतामावहति ॥ काचीगुणस्थानमिति । अत्र रूढत्वादवान्तरपदार्थप्रत्ययमन्तरेणैव एकपदवदर्थप्रतीतिरिति नैत १. 'उल्लाघय' स्यात्. २. 'क्लिष्टता' स्यात्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy