________________
३ अध्यायः ]
काव्यानुशासनम् ।
१६७
अत्र विरहातुराया ग्रीष्मकाल उपनते किं ग्रीष्मवाची कालशब्दः उत - मृत्युवाचीति संदेहकारीदं वचनं युवानमाकुलीकर्तुं प्रयुक्तमिति ।
वाक्यस्य यथा-
अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः । उत मदिराद्यर्था इति
• संदेहः ।
'सुरालयोल्लासपरः प्राप्तपर्याप्त कम्पनः । मार्गणप्रवणो भावद्भूतिरेष विलोक्यते ॥'
क्वचिद्गुणो यथा
'पृथुकार्तखरपात्र भूषितनिः शेषपरिजनं देव |
विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥'
अत्र वाच्यमहिम्ना नियतार्थप्रतिपत्तिकारित्वे व्याजस्तुतिपर्यवसायित्वागुणत्वम् ।
अनुचितार्थत्वं पदस्य यथा---
'तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशु गतिं यशखिनो रणाश्वमेधे पशुतामुपागताः ॥' अत्र पशुपदं कातरतामभिव्यनक्तीति अनुचितार्थम् ।
यथा वा उपमायाम् -
-
तथा
'कचिद प्रसरता कचिदापत्यनिघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥'
'वह्निस्फुलिङ्ग इव भानुरयं चकास्तिं ।' 'अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥'
पुरुषो वातीति । एवमन्यदपि बोद्धव्यम् ॥ पृथुकार्तस्वरेति । पृथुकानां बालानां ये आर्ताः खरास्तेषां पात्रम्, पृथूनि कार्तखरस्य स्वर्णस्य भाजनानि च यत्र । भुवि उषितो भूषितः, अलंकृतश्च । विलसत्कैर्गर्त संधिभि: पांसुभिर्गहनम्, विलसन्तीभिः करे