SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] काव्यानुशासनम् । १६७ अत्र विरहातुराया ग्रीष्मकाल उपनते किं ग्रीष्मवाची कालशब्दः उत - मृत्युवाचीति संदेहकारीदं वचनं युवानमाकुलीकर्तुं प्रयुक्तमिति । वाक्यस्य यथा- अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः । उत मदिराद्यर्था इति • संदेहः । 'सुरालयोल्लासपरः प्राप्तपर्याप्त कम्पनः । मार्गणप्रवणो भावद्भूतिरेष विलोक्यते ॥' क्वचिद्गुणो यथा 'पृथुकार्तखरपात्र भूषितनिः शेषपरिजनं देव | विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥' अत्र वाच्यमहिम्ना नियतार्थप्रतिपत्तिकारित्वे व्याजस्तुतिपर्यवसायित्वागुणत्वम् । अनुचितार्थत्वं पदस्य यथा--- 'तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशु गतिं यशखिनो रणाश्वमेधे पशुतामुपागताः ॥' अत्र पशुपदं कातरतामभिव्यनक्तीति अनुचितार्थम् । यथा वा उपमायाम् - - तथा 'कचिद प्रसरता कचिदापत्यनिघ्नता । शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥' 'वह्निस्फुलिङ्ग इव भानुरयं चकास्तिं ।' 'अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥' पुरुषो वातीति । एवमन्यदपि बोद्धव्यम् ॥ पृथुकार्तस्वरेति । पृथुकानां बालानां ये आर्ताः खरास्तेषां पात्रम्, पृथूनि कार्तखरस्य स्वर्णस्य भाजनानि च यत्र । भुवि उषितो भूषितः, अलंकृतश्च । विलसत्कैर्गर्त संधिभि: पांसुभिर्गहनम्, विलसन्तीभिः करे
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy