SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। शमकथासु यथा 'उत्तानोच्छ्रनमण्डूकपाटितोदरसंनिभे। क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ .. 'निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च | वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ अत्र भाव्यमङ्गलसूचनम् । रक्ताः सानुरागाः । प्रसाधिता अर्जिता भूयः । रक्तेन मण्डिता भूश्च यैः । विग्रहो वैरं शरीरं च । स्वस्थाः कुशलिनः स्वर्गस्थाश्च ॥ AM 1/अवाचकत्वात्कल्पितार्थत्वात्संदिग्धत्वाच विवक्षितमर्थ वक्तुमशक्तिरसमर्थत्वम् । पदस्य यथा'हा धिक्सा किल तामसी शशिमुखी दृष्टा मया यत्र सा, ___ तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम् । किं कुर्मः, कुशले सदैव विधुरो धाता, न चेत्तत्कथं. __नादृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ।' अत्र दिनमिति प्रकाशमयमित्यर्थेऽवाचकम् । यथा वा'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जमञ्जीरभृङ्गः । भर्तुर्वृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥' अत्र दधदित्यर्थे विदधदित्यवाचकम् । यथा वा| 'चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः । दितः सत्कारवान् । दृढभूमिर्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः॥अवाचकखादित्यनेनावाचकत्वप्रसिद्धिद्वतत्खयोः, कल्पितार्थवादित्यनेन नेयार्थत्वस्य, संदिग्धत्वादि
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy