SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। वाक्यस्य यथा. . 'तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः ।। दृढभूमिः प्रियप्राप्तौ यत्नः सफलितः संखे ॥ अनाधिमात्रोपायादयः शब्दा योगशास्त्रे प्रसिद्धाः। . क्वचिद्गुणो यथा 'अस्माकमद्य हेमन्ते देवाल्पत्वेन वाससः । अकितीव यजादीनां दुर्लभं संप्रसारणम् ॥' अत्र प्रतिपाद्यप्रतिपादकयोस्तज्ज्ञतायां गुणः । अत्र ब्रीडाजुगुप्सामङ्गलव्यञ्जकत्वेनाश्लीलत्वं त्रेधा ।। तत्र पदस्य यथा 'साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते । तस्य धीशालिनः कोऽन्यः सहेतारालितां ध्रुवम् ॥' 'लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा भ्रान्त्या धूततयाथ वा नतिमृते तेनानिशं चुम्बिता ॥' 'मृदुपवनविभिन्नो मत्प्रियाया विनाशा घनरुचिरकलापो निःसपनोऽस्य जातः । . वा शशियुक्तं शिर आहुर्नाम च हर इति । अन्धकाख्यो दैत्यः ॥ तस्याधिमात्रोपायस्येति। "तथा हि नव योगिनो भवन्ति । मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र । मृदूपायस्त्रिविधः-मृदुसंवेगः, मध्यसंवेगः, तीव्रसंवेग इति । एवमितरावपि । तत्राधिमात्रोपायानां "तीसंवेगानामासन्नः" समाधिलाभः समाधिफलं च भवति ॥" "संपिपादयिषया चित्तवृत्तिनिरोधसाधनानुष्ठानं योऽभ्यासः “सं दीर्घकालनैरन्तर्येण सत्कारासेवितो १. 'ऽद्य' का० प्र०. १. 'ते खलु नवयोगिनो मृदुमध्याधिमात्रोपाया भवन्ति' इति पातालभाष्ये पाठः. २. 'इदं सूत्रम् । शेषं भाष्यम्' इति वाचस्पत्यम्. ३. इदं पातञ्जलसूत्रं समाधिपादे चतुर्दशम् । शेष भाष्यम्.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy