SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ३ अध्यायः ] तथा काव्यानुशासनम् । 'द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधार्य्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥' अत्र भवदर्थस्यान्योक्तिबलेनैवाक्षेपाद्भवानिवेत्यधिकम् । कचिद्गुणः । यथा यथा 'यद्वञ्चनाहितमतिर्बहु चाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किं तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥' अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम् । उक्त पदत्वं द्विःप्रयोगः । 'नैकं पदं द्विः प्रयोज्यं प्रायेण' इति हि समयः । 'अधिकरतलतल्पं कल्पितश्वापलीला परिमलननिमीलत्पाण्डिमा गण्डपाली | सुतनु कथय कस्य व्यञ्जयन्त्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥' अत्र लीलेति । कचिद्गुणः । यथा लाटानुप्रासे १४३ 'जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः । वल्लभीकृत पूर्वाशः पूर्वाशातिलको रविः ॥' क्वचिच्छब्दशक्तिमूले ध्वनौ । त्ययेन द्वयोरपि प्रशस्यता प्रतीयते ॥ क्वचिदुण इति । लाटानुप्रासव्यङ्ग्य विहितानुवा १. 'खाप' का० प्र०.
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy