SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 224 Pandit Jugal Kishor Mukhtar "Yugveer" Personality and Achievements - तदुक्तम् - "खंडनी पेषणी चुल्ली उदकुम्भः प्रमार्जनी। पंचसूना गृहस्थस्य तैन मोक्षं न गच्छति॥" - रत्नक. श्रा. 4/23 टीका कार्योत्सर्गस्य विधाने - "णमो अरहंताणस्स थोसामे - "श्चाधन्तयोः।" - रत्नक. श्रा. 5/18 टीका जैनेनोच्यते - णेकम्म-कम्महारो कवलाहारो य लेप्पमाहारो॥ ओज मणो वि य कमसो आहारो छब्बिहो णेओ॥ णोकम्मं तित्थयरे कम्मं णारेय माणसो अमरे । कवलाहारो णर पसु ओज्जो पक्खीण। - रत्नक श्रा 1/6 टीका तथा "तवचारित्तमुणीणं किरियाणं रिद्धिसहियाणं। अवसगां सण्णसं संचरणाणिठपं पसंसंति॥" - रत्नक. श्रा. 2/3 टीका "देवा वि तस्स णमंति जस्स धम्मे सया मणो" इत्याभिधानात् । - रत्नक श्रा. 1/28 टीका प्रकाशित दशवैकालिक सूत्र में पाठ इस प्रकार है - देवा वि तं नमसंति जस्स धम्मे सया मणो। - (दसवेयालियं 1/1) "निर्जरा य तथा लोको बोधिदूर्लभधर्मता। दादशैता अनुप्रेक्षा भाषिता जिनपुंगवैः।" - रत्नक. श्रा.4/18 टीका
SR No.010670
Book TitleJugalkishor Mukhtar Vyaktitva evam Krutitva
Original Sutra AuthorN/A
AuthorShitalchandra Jain, Rushabhchand Jain, Shobhalal Jain
PublisherDigambar Jain Samaj
Publication Year2003
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy