SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ (२६) * (विशेषण) सामाइअवयजुत्त-सामायिक | विअट्टछउम-कपट वगरनो. तथी युक्त. | वीराय-रागरहित. उज्जोअगर-उद्योकतर, प्रकाश- | समत्त-समस्त, सघळु. ५० करनार. J समत्थिअ-समर्थन करेलुं. (अव्यय) सह-साथे. सइ-सदा, हमेशां. . व-अथवा. विणा-वगर, सिवाय. धातुप+हर-प्रहार करवो, मारवू. हर-हरण कर. मेल्ल-मेलवू, मूकबुं. | धुणे-कंप, धूण. घड्-घडवू, चेष्टा करवी, बनाव. विढव-उपार्जन करवू. थिप्प-तृप्त थर्बु, धरावं. भ-भांग. खिव-फेकबु. चुलुचुल्-फरकg. वाक्योसावया निलंटणं न कुणन्ति । | चक्केहिं रहो चला। । निवो दंडेण थेणे हणइ । सरीरं छज्जइ भूसणेणं । जणां धन्नमिंधणेहिं सोलन्ति । निवा बाणेहिं सत्तवो जिणन्ति । मुणिणो सुअं सुणन्ति । कंदप्पं खिवइ वीअरायो वीरो। बुहा वीरं रयणेहिं अच्चन्ति । पवणेण रुक्खाणि चुलुचुलन्ति । पयावई जन्तेण जीवे घडे । नइणो रयणाई न गेल्हन्ति । साहुणो जत्तेणं नाणं विढवन्ति । | भमडेइ उज्जोअगरो भाणू । निसंसा वाणेहिं सीहे पहरन्ति । । बुहा मजं पिज्जन्ति न । ___ * विशेषणने विशेष्यनी जाति, विभक्ति तथा वचन लागेछे. -
SR No.010661
Book TitlePrakrit Margopdeshika
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherYashovijay Jain Granthmala
Publication Year1919
Total Pages195
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy