SearchBrowseAboutContactDonate
Page Preview
Page 937
Loading...
Download File
Download File
Page Text
________________ १५ ॥ किंकिलास्त्यर्थयोर्भविष्यन्ती । ५।४।१६ ॥ जातुरायदादी सबपी।५।४। १७ ॥ोपे च यचयो । ५।४।२८ ॥ चित्रे ।।४।२९॥ शेपे भविष्यन्त्ययदौ । ५।४।२० ॥ ससम्यताप्योबोढे । ५।४।२१ ॥ सभावनेऽलगर्यो तदर्थानुक्तौ । ५।४।२२ ॥ अयोद दाधातौ तवा ।। । २३ ॥ सतीच्छार्थात । ५।४।२४ ॥ वत्स्पैति हेतुफले । ५। ४ । २५ कामोक्ताव रुचिति । ५ । ४ । २६ ॥ इच्छार्थ सप्तमीपञ्चम्यौ ।।४।२७॥ विधिनिमन्त्रणामन्त्रणाधीसमश्नमार्थने । ५। ४ । २८ ॥ #पानुज्ञावसरे कृत्यपश्चन्यौ । ५। ४ । २९ ।। सप्तमी चोर्ध्वपौर्तिक । ५।४ । ३० ॥ स्मे पञ्चमी । ५।४।३१ ॥ अधीष्टौ । ५।४ । ३२ ॥ कालोलासमये तुम वाबसरे । ५ । ४ । ३३ ॥ सप्तमी यदि। ५ । ४ । ३४ ॥ शक्तार्हे कृत्याश्च । ५। ४ । ३५ ॥ णित चावश्यकाधमणे । ६।४ । ३६ ॥ अहे उच् । ५। ४ । ३७ ॥ आशिष्याशीपञ्चग्यौ । ५।४।३८ ॥ माङयद्यतनी । ५। ४ । ३९ ॥ सस्मे बस्तनी च। ५ । ४ । ४० ॥ धातोः संबन्धे प्रत्ययाः । ५। ४ । ४१॥ भूशाभीक्ष्ण्ये हिस्सो यथाविधि तध्वमौ च तथुष्पदिः । ५।४।४२ ॥ मचये नवा सामान्यार्थस्य 1181 ।।५।४।४॥ निषेधेऽलंखल्लोः क्त्वा । ५।४। ४४ ॥ परावरे । ५ । ५ । ४५ ॥ निमील्यादिमेङस्तुल्यकर्तृके । ५। ४ । ४६ ॥ प्राकाले । ५।४ । ४७ ॥ रुणम् चाभीक्ष्ण्ये । ५।४।४८ ॥ पूर्वाग्रेभयमे । ५ । ४।४९ ॥ अन्यथैकथमिस्थमः कृगोऽनर्थकात् । ५।४।५० । यथातथादीर्घोत्तरे । ६।४। ५१ ।।। शापे व्याप्यात् । ५।४।५२ ॥ स्वार्थाददीर्घात् । ५।४। ५३ ॥ विद्गभ्यः कातन्ये णम् । ५।४।५४ ॥ यावतो विन्दजीवः। ॥ ४५५ ॥ चर्मोदरात्री | पूरेः। ५।४।५६ ॥ वृष्टिमान लुक् पास्य वा ।५।४।५० ॥ चलायीत् वनाः ।५।४। ५८ ॥ गात्रपुरुषात् सः । ५।४ । ५९॥ शुष्कचूर्णरूक्षात | पिपस्तस्यैव । ५ । ४ । ६० ॥ कृग्नहोऽकृतजीवात् । ५।४।५१॥ निमूलात्कपः । ५। ४ । ६२ ॥ हनश्च ससूलात् ।५।४।६३ ॥ करणेभ्यः । ६।४। | ६४॥ स्वस्नेहनार्थात् पुषिपः । ५.४ । ६५ ॥ हस्तार्थाद ग्रहवानिवृतः। ५।४।६६ ॥ बन्धेनाम्नि । ५।४।६७॥ आधारात । ५।४।६८ ॥ कर्तुजींव- | पुरुपान्नश्वहः । ५। ४ । ६९॥ऊवात् पूःशुपः।।४।७० ॥ व्याप्याचेवात् । ५।४ । ७२ ॥ उपात् किरो लवले । ५।४।७२ ॥ दंशेस्तृतीयया । ५। ४।७३ ॥ हिसार्थादेकाप्यात् । ५।४।७४ ॥ उपपीडधकर्षस्तत्सतम्या । ५।४।७५ ॥ प्रमाणसमासन्त्योः । ५।४ । ७६ ॥ पञ्चम्या त्वरायाम् । ५।४। ७७॥ द्वितीयया।५।४।७८॥ स्वाङ्गेनाऽध्रवेण । ५।४। ७९ ॥ परिक्लेश्येन । ५।४।८॥ विशपतपदस्कन्दो वीप्साभीक्ष्ण्ये । ५।४१८२॥ कालेन तृष्यस्वः क्रियान्तरे। ५।४।८२॥ नारना ग्रहादिशः। ५।४।८३ ॥ कृगोऽव्ययेनानिष्टोक्तो क्त्वाणमौ। ५।४।८४॥तिर्यचापवर्गे । ५।४।८५॥ स्वा गतव्यर्थनानाविनाधार्थेन भुवश्च । ५।४।८६ ॥ तूष्णीमा । ५।४।८७॥ आनुलोन्येऽन्वचा ।५।४।८८ ॥ इच्छार्थे कर्मणः सप्तमी।५।४।८९॥ शक,पजारभलभसहाहंग्लाघाास्तिसमर्थार्थे च तुम् । ५।४।९०॥ ॥ इति पञ्चमोऽध्यायः॥५॥ 93
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy