SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ । अष्टाध्याय Peae श्रीहेमश नृ ।५।३। ८०॥ माने ।५।३ । ८१ ।। स्थादिभ्यः कः।५।३।८२॥ दिवतोऽथुः १५/३१८३॥ वितसिमक् तस्कृतम् । ६।३१.८४ ॥ यजिस्वपिर॥१४॥ १३ क्षियतिमच्छो नः।५।३।८५ ॥ विच्छो नख् । ५। ३ । ८६ ॥ उपसगांधः किः । ५।३ । ८७ ॥ व्याप्यादाधारे ।५३।८८ ॥ अन्तःि । ५। ३१८९॥ अभिव्याप्तौ भावेऽनबिन् । ५।३।९० ॥ त्रियां क्तिः।५।३।९१॥ श्वादिभ्यः । ५। ३ । ९२ ॥ समिणासुगः। ५ ।३।९३॥ सातिहतियूतिजूतिज्ञप्तिकीर्ति । ५। ३ । ९४ ॥ गापाचो भावे । ५। ३ १९५॥ स्थो वा । ५।३१९६॥ आरयटिबज्यजः क्यम् । ५। ३ । ९७ ॥ भगो नान्नि । ५।३। ९८ ॥ समजनिपषिपदशीङ्मुविदिचरिमनीणः । ५।३।९९ ॥ कृगः श च वा । ५। ३ । १.० ॥ मृगगेच्छायाच्यादृष्पापाथाश्रद्धाऽन्तर्दा ।५।३ । १०१॥ परे सूचरेर्यः । ५। ३ । १०२ ॥ वाटाट्यात् । ५।३।१०३ ॥ जागुरथ । ५।३।१०४ ॥ शंसिप्रत्ययात् । ५।३।१०५ ॥ केटो गुरोयअनात् । ५। ।३।१०६ ॥ पितोऽछ । ५।३।१०७ ॥ भिदादयः । ५।३।१०८ ॥ भीषिभूपिचिन्तिपूजिकथिकुरिषचर्चिस्पृहितोलिदोलिभ्यः । ५।३ । १०९ ॥ उपसर्गादातः । ५।३ । ११०॥ णिवेत्यासश्रन्थघवन्देरनः।५।३।१११ ॥ इपोऽनिच्छायाम् । ५।३।११२ ॥ पर्यधेळ । ५। ३ । ११३ ॥ क्रुत्संपदादिभ्यः किम् । ५। ३ । ११४ ॥ भ्यादिभ्यो वा । ६।३।११५ ॥ व्यतिहारे नीहादिभ्यो जः।५।३।१२६ ॥ नबो निःशापे । ५ । ३। ११७ ॥ ग्लाहाज्यः । ५।३ । ११८ ॥ प्रश्नाख्याने वेञ् । ५। ३ । ११९ ॥ पर्यायाह!त्पत्तौ च णकः । ५। ३ । १२० ॥ नाम्नि पुंसि च । ५।३ । १२१ ॥ भावे ।।५।३।१२२ ॥ क्लीवे क्तः।५।३ । १३३ ॥ अनट् । ५।३।१२४ ॥ यत्कर्मस्पोत्करलं ततः । ५।३।१२५ ।। रम्पादिभ्यः कतरि । ५।१२६॥ कारणम् । ५।३। १२७॥ भुजिपत्यादिभ्यः कर्मापादाने । ५। ३ । १२८ ॥ कागाधारे । ५। ३ । १२९ ॥ पुंनान्निधः । ५।३ । १३० ॥ गोचरसंचरवहबजव्यजखलापणनिगमवकभगकपाकपनिकपम् । ५।३।१३१ ॥ व्यअनाद् घञ् । ५।३ । १३२ ॥ अवात् तृस्तृभ्याम् । ५।३। १३३ ॥ न्यायाबायास्यायोधावसंहारावहाराधारदारजारम् । ५।३।१३४ ॥ उदको तोये । ५। ३ । १३५ ॥ आनायो जालम् । ५ ।।१३६॥ खनो डडरेकेकवकं च ।। ३।१३७॥ इकिश्तिव् स्वरूपार्थे । ५। ३ । १३८ ॥ दुःस्वीपतः कृछाचच्यात् खल् । ५।३। १३९॥ व्यर्थे काप्याद्वगः। ५।३ । १४०॥ शासूयधिदाशिधाषिमषातोऽनः । ५। ३ । १४१ ॥ इति तृतीयः पादः ॥ ॥ सत्सामीप्ये सवा । ५।४।१॥ भूतवचाशंस्ये वा । ५। ४ । २॥ क्षिमाशंसायोर्भविष्यन्तीसप्तम्यौ १५॥४॥३॥ संभावने सिद्धवत् । ५ ॥ ४॥ ४ ॥ नानद्यतनः प्रबन्धासत्त्योः । ५।४।५ ॥ एष्यत्यवधौ देशस्याग्भिागे । ५।४ । ६ ॥ कालस्यानहोरात्राणाम् । ५।४।७॥ परे वा । ५।४।८॥ साम्यर्थे क्रियातिपत्तौ क्रियातिपतिः।५।४।९॥ भूते । ५।४।१०॥ बोतात प्राक् । ५।४। ११॥ क्षेऽपिजाखोर्वतमाना। ५।४।१२ ॥ कथमि सप्तमी च वा।५।४।१३ ॥ किंवृत्ते सप्तमीभविष्यन्त्यौ । ५।४।१४॥ अश्रद्धाऽमर्षेऽन्यत्रापि ।५।४।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy