SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ MAGeeeeeeared १५०) इतीकण । तस्य 'अनाम्न्यतिः प्लुप् (६-४-१४१ ) इति लुपि विनवति द्रव्यम् तेन द्वौ च नवतिश्च द्विनवतिस्तया वा क्रीतं द्विनावतिकम् । एवं त्रिनावातकम् । संवत्सर, द्वाभ्यां संवत्सराभ्यां भृतोऽधीष्टो वा द्वौ संवत्सरौ भूतो भावी वा द्विसांवत्सरिकः । त्रिसांवत्सरिकः । संवत्सरग्रहणातकालये मानग्रहणेन न गृह्यते तेन द्वैसमिकः त्रैसमिकः अद्वैरात्रिकः त्रैरात्रिकः । अशाणकुलिजस्येति किम् । द्वाभ्यां शाणाभ्यां क्रीतं वैशाणं, त्रैशाणम् । द्वे कुलिने पचति संभवत्यवहरति च कालजिकः चैकुलिजिकः । अनाम्नीति किम् । पञ्च लोहिन्यः परिमाणमस्य पाञ्चलोहितिकम् । पाञ्चकलायिकम् । तद्धितान्तमिदं परिमाणवि शेषस्य नाम ॥ १९॥ अर्धात्परिमाणस्थानतो वा त्वादेः ॥ ७॥ ४ ॥ २० ॥ अर्धशब्दात्परस्य परिमाणवाचिनः कुडवादेः शब्दरूपस्य णिति तद्धिते परे ॥ सरेयादेः सरस्यानतोऽकाररहितस्य वृद्धिर्भवति वा त्वादेः परिमाणात्पूर्वस्य त्वर्धशब्दस्य वा भवति । अर्धकुडवेन क्रीतम अर्धकौडविकम् । आर्धकौडविकम् । अर्धमौष्टिकम् । आधेमौष्टिकम् । अर्धद्रौणिकम् । आधद्रौणिकम् । परिमाणस्पेति किम् । अर्धक्रोशः प्रयोजनमस्य आर्धको [क्रौ] शिकम् । अनत इति किम् । अर्थप्रस्थिकम् । आर्धमस्थिकम् । अर्धकसिकम् । आर्धकंसिकम् । अर्धचमसिकम् । आधचमसिकम् । आदिविकल्प उत्तरवृद्-यनपेक्ष इति भवत्येव । अतःप्रतिपेधादाकारस्य वृद्धिर्भवत्येव । अर्धखायी भवः अर्धखारीकः । पुनरत्र विशेषः सत्यामसत्यां वा वृद्धौ । उच्यते । अर्थखारी भार्यास्य अर्धखारीभार्य इति । यद्यत्र वृद्धिमतिषेधः स्यात् अयं तद्धितो न वृद्धिहेतुरिति पुंबद्भावप्रतिषेधो न स्यात् । यथार्धप्रस्थे भवार्धप्रस्थी सा भार्यास्य अर्धप्रस्थभार्य इति ॥२०॥ प्रादाहणस्यैये ॥७।४।२१॥वा त्वादेरिति वर्तते । प्रशब्दात्परस्य वाहणशब्दस्य एये णिति तद्धिते परे स्वरेप्वादेः खरस्य वृद्धिर्भवति आदेः पूर्वस्य तु पशब्दस्य वा भवति। प्रवाहयतीति प्रवाहणःप्रवाहणस्यापत्य प्रवाहणेयः। प्रावाहणेयः। शुभ्रादित्वादेयण् । अत्राप्युत्तरपदवृद्धेः पूर्वोक्तमेवप्रयोजनम् । तेन प्रवाहणेयी भार्या यस्य प्रवाहणेयीभार्य इति पुंवद्भावमतिपेधा भवति ॥२१॥ एयस्य ॥७४।२२॥ एयप्रत्ययान्तावयवात्पशब्दात्परस्य वाहणशब्दस्य णिति तद्धिते परे स्वरेवादेः स्वरस्य वृद्धिर्भवति आदेस्तु प्रशब्दस्य वा भवति। प्रताहणेयस्यापत्यं युवा प्रवाहणेयिः प्रावाहणेथिः। प्रवाहणेयस्येदं संघादि तस्य भावो वा प्रवाहणेयकम्। प्रावहणेयकम्। बाह्यतद्धितनिमिचा कालो मानग्रहणेनेति । मीयते अनेनेति व्युत्पत्या मानग्रहणेन कालस्यापि ग्रहणप्रसद्गे सतीत्यर्थ ॥-द्वैरात्रिक इत्यादि । अत्र ' सख्यातै-' इत्यत् । तत इकण् ॥-वैशाणमिति । 'द्विन्यादेयोपच ' इत्यग् तस्य च विधानसामर्थ्यात् ' अनाम्न्यद्वि प्लुप्' इति लुवभावः ॥-द्वैकुलिज इति । अत्र 'सभव-' इति इकण् । 'कुलिजावा' इति वा लुप् ॥-पाञ्चलोहितिकामिति । अब 'मानम् ' इतीकण — जातिश्च णि-' इति पुवद्भाव ॥-पाञ्चकलायिकमिति । कलायो धान्यविशेषो मालविकप्रसिद्ध । तत्कणाना पञ्चाना यावत्परिमाण भवति तावन्मात्रस्य परिमाण विशेषस्थेद नाम । अत एव 'अनाम्यति प्लुप्' इति लुबपि न भवति ॥-अर्धा-1-अर्द्धकेसिकमिति । अर्द्धकसराब्दात् क्रीतेऽथें इकण्न भवति । 'अर्धात्पलकसकात्' इतीकटा बाधितत्वात्तत प्रयोजनेऽर्थे इकण दृश्यः ॥-अर्द्धप्ररथभार्य इति । अत्रानत इति भणनानोत्तरपदवृद्धि । पूर्वपदस्यापि वा स्वादे. ' इति वचनान्न भवति । ततस्तद्धितस्य स्वरनृद्धिहेतुत्वाभावान्न पुवजिषेध ॥-एय-॥-प्रवाहणेयिरिति । अत्र ग्रामणत्वात् ' अनाह्मणात् ' इत्यनेन इजो न लुप् ॥-वाद्यतद्धितेति । बाह्यस्तद्धित एयव्यतिरिक्तस्तशिमित्ता वृद्धि. 'वृद्धि स्वर-' इत्यनेन PawanAaanwaeementreMeerorse
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy