SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ ॥४८ सति वाविषयेभ्यः ६-३-४४ ) इत्यकन् । एक त्वस्य दिशाब्दत्वं नेच्छन्ति । तन्मते तदन्तविध्यभावेऽणेव । पौर्वपञ्चालः ॥१६॥ प्राग्ग्रामाणाम् । स०अ०० ॥७।४।१७॥ माग्देशग्रामवाचिनां योऽवयवो दिग्याची ततः परस्यावयवस्य दिशः परेपांच प्राग्रामवाचिनां णिति तद्धिते परे स्वरेण्यादेः स्वरस्य वृद्धिर्भवति। पूर्वकृष्णमृत्तिका नाम प्राक्षु ग्रामः तत्र भवः पूर्वकार्णमृत्तिकः ।एवमपरकार्णमृत्तिकः। पूर्वेपुकामशमी नाम प्राग्ग्रामस्तत्र भवःपूर्वेषुकामशम।एवमपरैषुकामशमनावहुतचनाद् ग्रामग्रहणेन नगरमपि गृह्यते । पूर्वस्मिन्कन्यकुब्जे भनः पूर्वकान्यकुजः । अपरकान्यकुब्जा एवं पूर्वपाटलिपुत्रकः । अपरपाटलिपुत्रकाप्राग्ग्रहणं किम् । देवदतं नाम वाहीकग्रामः पूर्वस्मिन्देवदत्चे भवः पौर्वदेवदत्तः । आपरदेवदत्तः ॥ १७ ॥ संख्याधिकाभ्यां वर्षस्थाभाविनि ॥ ७।४ । १८ ॥ संख्यावाचिनोऽधिकशब्दाच परस्य वर्षशब्दस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति अभाविनि न चेत्स तद्धितो भावीत्यस्मिन्नर्थे विहितो भवति । द्वाभ्यां वर्षाभ्यां निवृत्तः द्वाभ्यां वर्षाभ्या भृतोऽधीष्टो वा द्वे वर्षे भूतो वा द्विवापिकः। त्रिवार्षिकः। अधिकवापिकः । अभाविनीति किम् । द्वे वर्षे भावि द्वैवर्षिकं त्रैवर्षिकम् धान्यम् । द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा कर्म करिष्यति विनापिको मनुष्य इति। अधीष्टभृतयोः प्रत्ययो नभाविनीति प्रतिषेधो न भवति । गम्यते यत्र भविष्यत्ता न तु प्रत्ययार्थ॥१८॥ "मानसंवत्सरस्थाशाणकुलिजस्यानानि ॥ ७॥४॥ १९॥ मीयते परिच्छिद्यते येन तन्मानम् परिमाणादि । संख्याया अधिकशब्दाच परस्य शाणकलिजशब्दवर्जितस्य मानवाचिनः संवत्सरशब्दस्य च णिति तद्धिते परे स्वरेण्यादे स्वरस्य वृद्धिर्भवति अनाम्नि असंज्ञायां विषये । संख्याधिकाभ्यां मानसंवत्सरस्य वचनभेदान्न यथासंख्यम् । द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः । त्रिकौडविकः । अधिककौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकं विसौवर्णिकम । अधिकसौवर्णिकम् । द्वाभ्यां पष्टिभ्यां नित्तो द्वाभ्यां पष्टिभ्यां भृतोऽधीष्टो वा द्वे पष्टी भूतो भावी वा द्विषाष्टिकः । त्रिपाष्टिकः । अधिकषाष्टिकः । द्विसाप्ततिकः । अधिकसाप्ततिकः । द्विपष्टयादिशब्दाः संख्येये काले वर्तन्त इति कालाधिकारविहितं प्रत्ययमुत्पादयन्ति । द्वाभ्यां नवतिभ्यां क्रीतमिति 'मूल्यैः क्रीते । (६-४पीत्यादि । तप हि दिक्शब्देश्य इत्युक्त न तु दिग्पाचिन इनि ॥-प्राग्या-॥ अन सूत्रार्थद्वय तत्रावयवस्येत्यन्त प्रथम' सूत्रार्थ । दिश परेपामित्यादिस्तु द्वितीय । तत्र प्रथमस्वार्थापेक्षयापरमेपुकामशम इत्यन्तानि यतः पूर्वकृष्णमृत्तिकादीनि अखण्डानि प्रागगामनामानि । एषु सर्वेषु भवेऽण् । द्वितीयसूमार्थापेक्षया पूर्वकान्यकुब्ज इत्यादीनि । एषु सर्वेषु भनेऽण । पूर्वपाटलिपुत्रक इत्पन्न 'सज्ञा दुर्गा ' इति वा दुसज्ञाया ' रोपान्त्यादकम् ' दुसज्ञाया अभावे त्वणन्तास्वार्थ के ॥-सख्या ॥-ननु द्विवार्षिक इत्यादो ' निर्वृत्ते ' इत्यादिभिरिकण न प्राप्नोति । तत्र 'कालापरिजय्य-' इत्यतः कालादिति अधिकारात् । अत्र तु वर्पशब्द एव कालवाची न तु द्विवत्यादिरिति । सत्यम् । 'सरयादेश्वाईदलुच' ' इत्यनेन सख्यादेरपि कालवाचिनो भवतीति । तस्ि अधिकवार्षिक इत्पत्र कथ न स्यधिकशब्द संख्यावाचीति । सत्यम् । अभायिनीतिव्यावृत्तिसामर्थ्यात् । अभाविनीतिव्यावृत्त चर्षिक इत्यादिपु चरितार्थत्वमिति चेत् । तर्हि अभाविनीतिव्यावृत्तेयं या पवृत्तेरिका भविष्यतीति ॥-मान-॥-द्विसौवर्णिकमित्यादि । अन्न तु 'सुवर्णकार्षापणात् ' इत्यनेनेकणो वा लुप्भवति ॥-द्विपट्यादिशब्दा इति । द्वे पष्टी सप्तती वा दिवसाना मासानामधमासाना वेति विवक्षया कालवृत्तित्वम् ॥-कालाधिकारविहितमिति । 'कालापरिजयय-'इत्यस्मिन् कालाधिकारे विहित 'निर्धेने ' इत्यादिभि. प्रत्ययमिकणरूपम् । १११॥८॥ wwe. MC
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy