SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ श्री मश० ॥ २५ ॥ आगस्त्य शुर+विरन्त विकर नासिका जगदिन् मगदिन कटिद कटिप कटिव 'चूदार *मदार मजार *कोविदार कश्मीर शूरसेन कुम्भ सीर सुर कसमल अंस नासा रोमन लोमन् तीर्थ पुलिन मलिन अगस्ति सुपधिन् दश नल सकर्ण कलिव खडिव गांडव । इति सुपन्ध्यादिः ॥ ८४ ॥ सुतंगमादेरिज् || ६ । २ । ८५ ॥ सुतंगमादिभ्यश्रातुरर्थिक इन् प्रत्ययो भवति देशे नान्नि । सौतंगमिः मौनिवित्तिः सुतंगम सुनिवित्च विचिच महावित महापुत्र शुक्र श्वेत विग्र श्वन् विग्रश्वन् अर्जुन अजिर गदिक वीज वाप वीजवाप वाजवाप कर्ण। इति सुतंगमादिः॥८५॥ यादे ॥ ६ । २ । ८६ । वलादिभ्यश्रातुरधिको यः प्रत्ययो भवति देशे नानि । वल्यं, पुल्यम् । वल पुल मुल उल कुल दुल नल दल उरल लकुल बन इति बलादिः ॥ ८६ ॥ *अहरादिभ्योऽञ् || ६ | २ | ८७ ॥ अहन् इत्येवमादिभ्यश्चातुरर्थिकोऽन् प्रत्ययो भवति देशे नाम्नि । आह्नम् । लौमम् । तेन निर्वृत्तमित्यर्थेऽह शब्दादेशे नाम्नि त्रिहितोऽयमञ् विशेषविहितत्वात् निर्वृत्त इति सामान्यविहितस्य काले कणोऽपवादः । अहन् लोमन् वेमन् गङ्गा । इत्यहरादिराकृतिगणः ॥ ८७ ॥ सख्यादेरेयण् ॥ ६ ॥ २ । ८८ ॥ सखि इत्येवमादिभ्यश्रातुरर्थिक एयण् प्रत्ययो भवति देशे नानि । साखेयः । साखिदत्तेयः । सखि सखिदत्त दत्त अग्नि अग्निदत्त वादस्त वायुदत्ता गोफिल भट्ट भल्लिपाल चक्र चक्रवाक छगल अशोक सीरक सरक वीर वीरसरस समल रोह तमाल कदल करवीर कुशीरक सुरसा सरम सपूल । इति सख्यादि ॥ ८८ ॥ पन्ध्यादेरायनन् || ६ । २ । ८९ ।। पन्ध्यादिपश्चातुराणिक आपनण प्रत्ययो भवति देशे नानि । पान्यायनः । पथिन्शब्दस्य प्रत्यययोगे पकारात्परो नागमोडत एव निपातनात् । पाक्षायणः । तौपायणः । पथिन् पक्ष तुष अण्डक बालक पाक चित्र चित्रा अतिश्व कुम्भ सीरक लोमन् रोमन लोक इंसक सकर्ण सकर्णक सरक सहक सरस समल अंशुक कुण्ड यमल विल हस्त हस्तिन् सिंहक । इति पन्ध्यादिः ॥ ८९ ॥ कर्णादेरायनिञ् ।। ६ । २ । ९० ॥ कर्णादिभ्यश्चातुरर्थिक आयनित्र प्रत्ययो भवति देशे नान्नि । कार्णायनिः । वासिष्ठायनिः । कर्ण वसिष्ठ अर्क लुस अर्कलस द्रुपद आनडुह्य पाञ्चजन्य स्फिग् स्फिज कुलिश आकनीकुम्भ जित्वन् जित्य जैत्र आण्डीवत् जीवन्त । इति कर्णादिः || ९० | उत्करादेरीयः ।। ६ । २ । ९१ ॥ उत्करादिभ्यातुरर्थिक ईयः प्रत्ययो भवति देशे नान्नि । उत्तरीयः । संकरीयः । उत्कर संकर संपर संपल सफर संफल संकुल पिप्पल मूल पिप्पलमूल अर्क अश्मन् सुवर्ण सुपर्ण पर्ण सुपर्णवर्ण हिरण्यपर्ण इडा अजिर इडाजिर अनि ति कितव आतप अनेक पलाश तिककितव वातपान एक पलाश अनेक पलाश अंशक त्रैवण — अगपुलाभ्याम् -' इति अगस्त्य तस्यापत्ययण आगस्त्य । शुरयतेऽच् शूर । विरमति ' पुतपित्त-' इति यद्वा विरमतीति औणादिके तृप्रत्यये विरन्तरमाचष्टे णिजि विरन्तयति । अचि विरन्त । विकरोति च विशिष्टौ करो यस्य वा विकर नसते नसिवसि' इति नासिका । प्रगतीत्येवशील प्रगदी मा गदतीय्येवशील 'डयापो बहुल नाम्नि ' इति इस्वे मगदी कटि ददाति पाति वाति वा कटिद कटिप | कवि दण् ' द्वार-' इति चूदार अम्यगि-' इति मदार । मृजुमजशब्दे । मजति 'अभ्यङ्गि' इति बहुवचनात् ' द्वार- इति वा मजारः । कने. ' कोविद्-' इति कोविदार ॥ अहरादिस्यो | हकणोपवाद इति । देन हस्ताद्य इस्मत. तृतीयान्तमनुवर्तते । काळात्परिजय्येत्यत कालादिति च ० अ०ल० ॥ २५ ॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy