SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ New भीमश लिया। कौडयादिपाठात्ष्योऽपि। आपचिको राष्ट्रमरूपः क्षत्रियस्तस्यापत्यं सी आपचिकीत्यत्र शकादित्वाद् यलोपेऽपि जातिवाचत्वात् कोर्भवति । एवं 'दोटी। वरट नाट मूलाट पाट सपाट 'पेट पट पटल पुट कुट फाण्टश धातक केतक तकर शर्कार वदर कुवल लवण विस्व आपलक मालत वेतप्त अतस आइक कदर कदल गुडूच 'वाकुच नाच माच कुम्भ कुमुम्भ 'यूप मेष सूप पूष करीर सल्लक (बलक मलक मालक मेथ पिपल हरीतक कोशातक 'शम तम सुपर शृङ्ग भृा वर्वर पाण्ड लोहाण्ड · शष्फण्ड पिण्ड मण्डर मण्डल यूप सूप सूर्प सूर्म मठ पिठर कुई गई सूद खार काकण · द्रोण • अरीहण ओकण वृस आसन्द 'अलन्द कन्दल सलन्द देह देहल शष्कुल शव सूच मञ्जर अलज गण्डून दैजयन्त · शालूक उपरत स 'सच्छेद एणं नित्यस्त्रीविषयत्वादप्राप्ते पाठः । क्रोष्ट सरस् अनयोरनकारान्तत्वादप्राप्ते पाठः । अनड्डाडी अनही । अत एव पागदनहुशब्दस्य ज्यामुकारस्य पक्ष वाशब्दादेशः सौ निलं नागमाभावश्च । प्रत्यवरोहिणी पृथिवी आग्रहायिणी । समत्ययपाठः पुंवद्भावनिषेधार्थः । अनाहीभार्यः । अनड्डहीन्दारकेत्यादि । तद्धितलोपेऽपि लुगभावार्थश्च । पश्चानवादिः दशानडुहिः । आइपरथ्यः । गोत्रयजन्तात् डायन् माभूत येव यथा स्पादित्यस्य पाठः। Mec कुरुद्वारोऽण् ॥-आपच्चिकीति । आपद चिन्वन्ति परेपा कचिड्ड । आपया पुरुषास्तेऽस्य सन्ति 'अतोऽगेक'-इति इक । आ समन्तापित्रपति शन् 'कुशिक'-इति वा साधु । अपश्चिकस्यापत्य 'दुनादि '-इति ज्य । शकादित्वाछुप् ॥-दोटीति । दोटस्थापत्य 'पुरमगध '--त्या 'देरगणोऽपाच्य '-इति लुप् ॥-नाटी । ओपाधे । मूलाटो ओपधि ॥-पाटेते गणितम् ॥-सपाटेति । छेदपाटी ॥-पेटी । समूह ॥-फाण्टशी । ओपधि ॥-धातकी । शुक्षविशेष ॥-तर्करी । ओपधि । शहरी वृः वि० । लवणी ओक । कदरीफदल्या वृक्षौ । गुडूवी ओ० । बाकुची कुचेति साधु । यावची । नाचीमाच्यौ ओपध्यौ । कुम्भी आधार शाकविशेषश्च ॥ कुसुम्भी ओ० । युपी जो० यवागूविशेपो वा । मेपी ओ । स्पी शाकवि । मपी करीरी दन्तमूलम् । बल्लको वीणा । मल्लको विचिकिल । मालकी ओपधि । सामान्तराटवी च । मेथी वाली जाटन्यासे । मुरलोरलेोते पिष्पलः । कोपातक इति केचित् । कोष कोश चातति णके । शमी शिवा वृक्षा । सुषवी पाकभेद कृष्णजीरक कारवेल्ल कपिका । सुसवाति पाठ इति केचित् । शोभन सबोऽस्या । हो विष कारपेशव ।। भृङ्गी ओ० । बर्वरी ओ० । कुवितकेशा च । पाण्डी ओ० । लोहाण्डेति लोहमिवाण्ड यस्या लोहाणी नाम शकुनि ओपधिश्च । शकण्डो ओ० । मण्डरी ओ० । मण्डली ओ० । समुदाया । यूपी सूपी स्पी ओपध्य । सूर्मी लोहमयी प्रतिमा । पिठरी खाली । कुही विमानविशेष । गूी फीदा । सूही ओ० । काकाले । काकान् नयतीति कचिड्ड । प्रपोदरति णत्वम् । द्रोणो जलक्षेपणी कुण्डिका । अरोहणी ओ० । ओकणी ओ० क्षुद्वजन्तुच । वृसी तालव्योपान्योऽपि । आलम्वाददातेहपसगौते के आसन्द । अलन्दी सनिपातहयो ओपधि । कन्दली प्ररोह । सलन्दी देही ओपथ्यो । मजे सौचात् मञ्जरी । अलजी ओ० । गण्डाजायते इति पृपोदरेति गण्डजी ओ० । विजयन्तस्येप बैजयन्ती । शाल की ओ० । उपरि तत्वसीति गणपाठादेरत्यम् उपरतसी ओ० । सच्छेदी भो । प्रत्ययरोहतीषेवशीला क्रियाशब प्रत्यवरोहिणी । ननु तथापि पृथिवीश दस्याग्रहाय गोश-दुरूप च स्वत स्रीयात् 'परत स्रो'इति पुवायो न भविष्यात किमर्थमनयोस्तथा पाठ । उच्यते । न हि सप्रत्ययपाठप पुक्दाय एवं प्रयोजन किन्नु तड़ितलोपे लुगभावोऽपि । ता काचेदेक यथासभनमूदनीयम् ॥-अनड्डा www
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy