SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ , २२२ वेम प्रेम ब्रह्म गरुल्लोम विहायः, कर्माष्ठीवत्पक्ष्मधनुर्नाममहिम्नी ॥१२२॥ इति पुन्नपुंसकालिंगाधिकारः। स्त्रीक्लीबयोर्नखं शुक्ती, विश्वं मधुकमौषधे, माने लक्ष मधौ कल्यं, क्रोडोऽङ्के तिन्दुकं फले ॥ तरलं यवाग्वां पुष्पे, पाटलं पटलं चये । वसन्ततिलकं वृत्ते, कपालं भिक्षुभाजने ॥१२३॥ अर्धपूर्वपदो नावष्टयणक-नटौ कचित् । चोराधमनोज्ञाधकञ् , कथानककशेरुके ॥१२४॥ वंशिकवक्रोष्ठिककन्यकुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोदन शुम्बं तुम्बं महोदयं कांस्यम् ॥१२५॥ मृगव्यचन्ये च वणिज्यवीर्यनासीरगात्रापरमन्दिराणि । तमिस्त्रशस्त्रे नगरं मसूरत्वक्क्षीरकादम्बरकाहलानि ॥१२६॥ स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यौ बडिश च छर्दि च । अलाबु जम्बूडरुषः सरः सदो, रोदोऽर्चिषी दाम गुणे त्वयट् तयट् ॥१२७॥ इति स्त्रीनपुंसकलिङ्गाधिकारः। -
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy