________________
२२१ काकोलहलाहलौ हलं, कोलाहलककालवल्कलाः । सौवर्चलधूमले फलं, हालाहलजम्बालखण्डलाः ॥११६॥ लागूलगरलाविन्द्रनीलगाण्डीवगाण्डिवाः । उल्वः पारशवः पार्थापूर्वत्रिदिवताण्डवाः ॥११७॥ निष्ठेवः प्रप्रीवः शरावरावौ भावक्लीवशवानि । दैवः पूर्वः पल्लवनल्वौ, पाशं कुलिश कर्कशकोशौ ॥११८॥
आकाशकाशकणिशाङ्कुशशेषवेपो
प्णीपाम्बरीषविपरौहिपमाषमेषाः । प्रत्यूपयूपमथ कोषकरीषकर्ष
वर्षामिपा रसवुसेत्थुसचिक्कसाश्च ॥११९॥ कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपचासौ। निर्यासमासौ चमसांसकांसस्नेहानि वो गृहगेहलोहाः ॥१२॥
पुण्याहदेही पटहस्तनूरुहो, __ लक्षाऽररिस्थाणुकमण्डल्लनि च । चाटुश्चटुर्जन्तुकशिप्वनुस्तथा,
जीवातु कुस्तुम्बरु जानु सानु च ॥१२१॥ कम्बुः सक्तुर्विगुरुर्वास्तु पलाण्डहिगुः शिगुर्दोस्तितउः सीध्वथ भूमा ।