SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ त्रैवर्णिकोऽभिरूपाङ्गः सम्यग्दृष्टिरणुव्रती। चतुरः शौचवान्विद्वान् योग्यः स्याजिनपूजने ॥२॥ न शूद्रः स्यानदुईष्टिर्न पापाचारपण्डितः । न निकृष्टक्रियावृत्तिनातंकपरिदूषितः ॥ ३ ॥ नाधिकाङ्गो न हीनाङ्गो नाऽतिदी| न वामनः । नाऽविदग्धो न तन्द्रालु तिवृद्धो न बालकः ॥ ४ ॥ नातिलुब्धो न दुष्टात्मा नातिमानी न मायिकः । नाऽशुचिर्न विरूपाङ्गो नाजानन् जिनसंहिताम् ॥५॥ निषिद्धः पुरुषो देवं यद्यर्चेत् त्रिजगत्प्रभुम् । गजराष्ट्रविनाशः स्थान्कर्तृकारकयोगपि ॥६॥ तस्माद्यत्नेन गृह्णीयात्पूजकं त्रिजगद्गुरोः। उक्तलक्षणनेवाऽऽर्यः कदाचिदपि नाऽपरम् ॥ ७ ॥ "यदीन्द्रवृन्दार्चितपादपंकजं जिनेश्वरं प्रोक्तगुणः ममर्चयेत् । नृपश्च राष्ट्रं च मुखास्पदं भवेत् तथैव कत्ता च जनश्च कारकः ॥ ८ ॥ भावार्थ इसका यह है कि, “हे राजन , मै अब श्रीजिनभगवानके वचनानुसार पूजकका लक्षण कहता हू, उम्पको तुम सुनो । “जो तीनो वर्गौमसे किमी वर्णका धारक हो, रूपवान हो, सम्यग्दृष्टि हो, पच अणुव्रतका पालन करनेवाला हो, चतुर हो, शौचवान हो और विद्वान् हो वह जिनदेवकी पूजा करनेके योग्य होता है । (परन्तु) शूद्र, मिथ्यादृष्टि, पापाचारमे प्रवीण, नीचक्रिया तथा नीचकर्म करके आजीविका करनेवाला, रोगी, अधिक अगवाला, अगहीन, अधिक लम्बेक़दका, बहुत छोटेकदका (वामना), भोला वा मूर्ख, निढालु वा आलसी, अतिवृद्ध, बालक,
SR No.010656
Book TitleAnitya Bhavna
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJain Granth Ratnakar Karyalay
Publication Year1914
Total Pages155
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Spiritual, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy