________________
३५ 'चत्रिंशोऽध्यायः ] पद्मपुराणम् ।
१३१५ तदहं संप्रवक्ष्यामि यथादृष्टं यथाश्रुतम् । ] सर्वपापौघशमनं महादुःखविनाशनम् ॥ भृणु कृष्णावतारं त्वं(?) त्रिस्पृशाख्यं महाव्रतम् । कामदं संस्मृतं विप्र विप्राणां चैव मोक्षदम् ४ त्रिस्पृशाख्यं व्रतं विष शृणुष्व गदतो मम । प्रत्यक्षमर्चितस्तेन कलिकाले च केशवः ॥ त्रिस्पृशाकीर्तनं नित्यं यः करोति महामुने । पुरश्चरणचीर्णेन सर्वपापक्षयो भवेत् ॥ ६ त्रिस्पृशानाममात्रेण क्षीयते नात्र संशयः । नाऽऽगमैन पुराणाद्यैर्न मखैस्तीर्थकोटिभिः ॥ ७ बहुभिर्वतसंघेश्च पूजितैत्रिदशैरपि । मोसो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि ॥ ८ मोक्षार्थे देवदेवेन पृ(स)ष्टा वै वैष्णवी तिथिः। द्विजानां दुर्विदं (दां) साक्षात्कलिकाले विशेषतः अनिग्रहाचेन्द्रियाणां स्थिरत्वं मनसो न हि । विषयैर्विप्रयुक्तानां ध्यानधारणवर्जिनाम् ॥ १० कामभोगप्रसक्तानां त्रिस्पृशा मोक्षदायिनी । मया चैव पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे ॥ ११ क्षीरोदे प्रणतानां तु मथ्यमाने तु चक्रिणा । त्रिस्पृशां ये करिष्यन्ति विषयैरपि संयुताः ॥ १२ तेषामपि मया दत्तो मोक्षः संख्याविवर्जितः । कुरुष्व तां मुनिश्रेष्ठ त्रिस्पृशा मोक्षदायिनी॥१३ बहुभिमुनिसंघेश्च कृतेयं च महामुने । कार्तिक शुक्लपक्षे तु त्रिस्पृशा जायते यदि ॥ सोमेन सोमजेनापि पापकोटिविनाशिनी । यस्यामुपोपणं कृत्वा हत्यायुक्तमहशितुः॥ १५ हस्ताब्रह्मकपालं तु तत्क्षणात्पतितं भुवि । कलिकल्मषकोथ्योघेर्मुक्ता देवी त्रिमार्गगा ॥ १६ उपदेशान्माधवस्य त्रिस्पृशासमुपोषणात् । * हत्याऽष्टौ बाहुवीर्यस्य पूर्व जाता महामुने । गता भृगूपदेशेन त्रिस्पृशासमुपोषणात् । [+जीवोपदेशाच्छऋस्य हत्या नमुचिसंभवा ।। १८ विनष्टा मुनिमुख्येन्द्र त्रिस्पृशासमुपोषणात् । शतायुधेन विप्रेन्द्र निहतो ब्राह्मणो वने ॥ १९ ब्रह्महत्याविनिर्मुक्तस्त्रिस्पृशासमुपोषणात् । ब्रह्महत्यादिपापानि त्रिस्पृशासमुपोषणात् ॥ २० विलयं यान्ति विप्रेन्द्र पापेष्वन्येषु का कथा । न प्रयागे न काश्यां तु गोमत्यां कृष्णसंनिधौ२१ मोक्षो भवति विप्रेन्द्र त्रिस्पृशा यदि नो कृता । मरणाच प्रयागे तु गोमत्यां कृष्णसंनिधौ।। २२ स्नानमात्रेण गोमत्यां मुक्तिर्भवति शाश्वती । गृहेऽपि जायते मुक्तिस्त्रिस्पृशासमुपोषणात् ॥ २३ विषये वर्तमानस्य कामभोगान्वितस्य च । निवृत्तविषयस्यापि मुक्तिः सांख्येन दुर्लभा ॥ तस्मात्कुरुष्व विप्रेन्द्र त्रिस्पृशां मोक्षदायिनीम् ।
नारद उवाच - *कीदृशं तत्सुरश्रेष्ठ त्रिस्पृशाख्यं महाव्रतम् । मुक्तिदं यविजातीनां त्वया प्रोक्तं ममाधुना ॥२५
___महादेव उवाचजाह्नव्य सा पुरा विप्र त्रिस्पृशा माधवेन तु । प्राचीसरस्वतीतीरे कथिता त्वनुकम्पयो॥ २६
२४
-
-
----
--- -
----
--------
* संधिरार्षः । + धनुचिहान्तर्गतः पाठः क. ख. च. ज. स. अ. द. पुस्तकस्थः । * एतच्छ्लोकस्थाने फ. पुस्तकेऽग्रे लिखितो ग्रन्थ उपलभ्यते-कादशी त्रिस्पृशा प्रोक्ता त्रिस्पशा द्वादशी वद । मज्ञानां मक्तिदा प्रोक्ता स्त्रीशदाणां विशेषतः । अतस्त्वं त्रिस्पृशाऽऽध्याहि व्रतं परममुत्तमम् । विज्ञानदं सदा पुण्यं [ पवित्रं ] पारमार्थकम् । कल्याणजननं सद्यो धर्मकामार्थमोक्षदम् । जीवनं विष्णुभक्तानां ब्राह्मणानां विशेषतः । गद्राणां च हि सर्वेषां पावनं श्रुतिषु स्मृतम् । एतद्वेदसमं पुण्यमेतत्पौराणिकं विदुः । एतद्रम च यत्पुण्यं सर्वकामार्थदायकम् । अतो ब्रूहि विशेषेण त्रिस्पृ. शाख्यं नरोत्तम।
१ फ. ति नान्यथा । । २ फ. 'या। कलिकल्मषपापानां राशयश्च महामुने । नश्यन्ति तत्क्षणादेव त्रिस्पृशाख्यत्रते कृते । इति वाक्यं तदा श्रुत्वा जाह्नवी पापहारिणी । उवाचेदं ततो वाक्य हषीकेशं तदा मने । कलिकाले।