SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः। ti. .... पित्रस्थिमञ्जूषाग्रहणपूर्वकं बदरी विष्णुभक्तराजत्वप्राप्तिवर्णनमत्रैव तपोविधानाद्वागातः कायचिद्विप्रस्य तत्सर्पदेशस्थित्या सर्पस्य णामुरस्य शंकरप्रसादश्च, हेरम्बनानो ब्राह्ममनमा गमनम् , ततस्तद्राह्मणस्य कोश णस्याऽऽख्यानम, इन्द्रप्रस्थगतार्थसप्तकसं गमनं कोशलाप्रभावेण मषागतसर्पस्य माहात्म्यं तत्र वसिष्ठादिसप्तप्रजापतिकृततपश्चरप्राप्तिवर्णनम् ... ... ... ... २०७ णात्तेषां पुत्रप्राप्तिः, इन्द्रप्रस्थगतद्वारकायां युधिकोशमाप्तदाः क्षणात्यविप्रकृतविष्णुस्तोत्रम्, दाक्षि- ष्टिरकृतराजसूयकथनम् , भीमकुण्डमाहात्म्यं चैत्र___णानां वैकुण्ठगमनम् ... ... ... ... २०० कृष्णचतुर्दश्यामिन्द्रप्रस्थप्रदक्षिणाफलम्, समाकालिनौतीरस्थमधुवनगतविधान्तितीर्थमाहात्म्यम. तं कालिन्दीमाहात्म्यम् ... ... ... २१८ तः कुशलनानो ब्राह्मणस्यातिव्यभिचारिण्याः अथ माघमाहात्म्यम्, नैमिषारण्ये द्वादशवार्षि• पचा आख्यानम, तस्या मरणानन्तरमने कसत्रागतासितदेवलादिमुनिपृष्टमृतकृतमाघमाहाकातनोपभोगपूर्वकगौधिकायोनिप्राप्तिः ... २०९ त्म्यवर्णनारम्भः ... ... ... ... ... २१९ पूर्वोत्तगोधादर्शनेन तद्विषये कस्यचिन्मुनिपुत्रस्य पूर्व तत्र प्रसङ्गानवर्णनं मृगयाकर्तुर्वेपादिवर्णनं च, दिलीजन्मनि स्वीयमातृत्वज्ञानम्, तस्या गोधात्वमोच पकृतमृगयावर्णनम् , मृगयाविधानपूर्वकं स्वपुरमानार्थ स्वपित्राज्ञानुसारेण मधुवने मुनिपत्रकृतश्रा गच्छतो दिलीपस्य वृद्धहारीतेन समागमः, वृदहाद्वान्मुनिपुत्रस्य तन्मातुर्गोधायास्तत्पितामहादीनां रीताज्ञया वसिष्ठं प्रति दिलीपगमनम् , वसिष्टदिलीचौसमगतिप्राप्तिः, मुनिपुत्रस्य पितुरपि विष्णुस्तो पसंवादे माघनानमाहात्म्यवर्णनम् ... ... २२० करणाद्विष्णुप्रसादेन तल्लोकगमनम् ... ... २१० मार्घकादश्यामुपोषणपर्वकलाभ्यङ्गकरणाझ्याघ्रमुखत्वं निपुत्रस्य पूर्वजन्मनि स्वैरिण्यामुत्पत्ती कारणवर्णनं प्राप्तस्य विद्याधरस्य माघशुक्लकादशीम्नानात्मुमुखप्रसङ्गाञ्चन्द्रकृतगुरुभार्याधर्षणाख्यानं च २११ त्वप्राप्तिः, माघनानप्रशंसा ... ... ... २ चन्द्रप्रस्थगतबदरीमाहात्म्यम्, तत्र देवदासनानो कुत्सनाम्रो मुनेः पुत्रस्य वत्सस्याऽऽख्यानारम्भः, ब्राह्मणस्याऽऽख्यानम् ... ... ... २१२ ब्रह्मचर्यवतकनिष्ठस्य ब्रह्मचर्यनियमवती मातापि'इन्द्र स्थगतहाद्विारमाहात्म्यं तत्र कालिङ्गनामक- तृपूजारतस्य माधत्रयन्नानात्पवित्रमनसो वत्सस्य अपचाख्यानं च ... ... ... ... २१३ मातापित्राज्ञया कावेयुत्तरतरी तपश्चर्याकरणाय इन्द्रप्रस्थगतपुष्करमाहात्म्यं तत्र पुण्डरीकाख्या- गमनम् , तपश्चरणतुष्टस्य विष्णोर्वत्सेन समागमः, नम, पुण्डरीकबन्धोर्भरतस्य पुष्करप्रभावात्स्व वत्मकृतविष्णुस्तोत्रम् ... ... ... ... २२२ गोद्विमानप्राप्तिः ... ... ... ... ... २१४ वत्स प्रति विष्णुकृतवरदानम् , वत्सस्य विष्णुकृतमृगभरतपण्डरीकयोः संवादे भरतकतस्वपर्वपण्यकथनम. शक्रेत्याख्याविधानवर्णनम् ,मृगशङ्गप्रार्थनया कल्याभन्तस्य स्वर्गगमनम् , पुष्करप्रभावात्पुण्डरीकगृहे णसरसस्तीरे विष्णस्थितिवर्णनम् गहागतस्य मृग. विष्णोमांसपर्यन्तं स्थितिः, पुण्डरीकस्य सायुज्य शङ्गस्य पित्रा सह संवादः, तत्र गहाश्रमप्रशंमा, मुक्तिप्राप्तिः ... ... ... ... ... २१. सुभायाप्रशमा, दुभायोनिन्दा, उदाहयोग्यकइन्द्रप्रस्थगतप्रयागमाहात्म्यम्, नत्र मोहिनीनाम्न्यावे. न्यालक्षणानि, अयोग्यकन्याद्वाहे महापात । ककथनम्... ... ... ... ... ... २२३ । श्याया आख्यानारम्भः.माहिन्या माणसमयेप्रयागजलपानादग्रजन्मनि द्राविडे वीरवर्ममहिपी. उचथ्यनाम्रो मुनेः कन्यायाः सुवृत्तायास्तिमभिः सखीभिः सप्राप्तिः ... ... ... ... ... २१ सह माघम्नानाय गच्छन्त्या गजानुगमनादितस्ततः वीरवर्ममहिघ्याः कदाचिस्ववयस्यागृहस्थपुस्तके भृगो पलायमानायाः सखाभिः सह कृपपतनेन तदीयर लादिदर्शनं तत्रैवेन्द्रप्रस्थगतप्रयागदर्शनं च, वाग्व- मातापितकृतशोकश्रवण वकं मृगशृङ्गकृतस्तीय ममहिष्याः स्वभा सह प्रयागं प्रति गमनम् , कन्योन्थापनसंकल्पः, कम्मदनजले सूर्यावलोकनपारधर्मतन्महिषीकृतं हरिहरस्तोत्रम वाग्वर्मतन्म- पूर्वकं मृगशङ्ककृतं मृत्युस्तोत्रम्, स्वहननाय हिन्यौः सत्यलोकप्रातिपूर्वक वैकुण्टगमनम् ... २१५ प्राप्तस्य गजम्य मृगगृहकृतं माघाटदिन पुण्यार्पणेन दप्रस्थगतकाशीमाहात्म्यं तत्राऽऽख्यायिका च, गजवमोचनम् , दिव्यदहं प्राप्तम्य गजस्य मृगशृङ्गं इन्द्रप्रस्थगोकर्णमाहात्म्यं तत्र जरानाम्न्या भिल्ल- प्रति स्वपूर्ववनकथनपुर:मरं स्वर्गगमनम् ... २२४ *पन्या गोकर्णक्षेत्रमग्णात्यावतीसखीत्वप्राप्त्याख्यानं कण्ठदनजले मृगशृङ्गकृतं यमस्तोत्रम्, स्तोत्रनुष्टच, इन्द्रप्रस्थगनशिवकाचीमाहात्म्यम् नत्र शिवस्य यमान्मृगगृहकृत मुवनादिकन्यापुनरुज्जीवनरूप. - १
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy