________________
१३०६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
t
७१
७२
७४
८०
एवं प्रवर्तमानस्य कपिलस्य महात्मनः । माजीरस्तीक्ष्णदंष्ट्रस्तु मूषकान्भक्षयेत्सदा ॥ ६९ तत्राऽऽगच्छति भक्षार्थी मूषकाणामहर्निशम् । कृत्वा ध्यानं स्वभक्ष्यार्थं नित्यं नारायणाग्रतः ७० भक्षिता बहवस्तेन मूषका द्विजवेश्मनि । ये ये तैलार्थमायान्ति वर्तिकाहरणाय च ॥ तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परः । एवं प्रवर्तमानस्य कदाचित्कालपर्ययात् ॥ एकादश्यां स कपिलो ब्राह्मणः स्वगृहे शुचिः [*सोपवासः सपत्नीकः पूजयामास चाच्युतम् ॥ ततो जागरणं चक्रे स्तुतिनृत्यपरायणः ] | अर्धरात्रे तु संप्राप्ते निद्रया मोहितो द्विजः ॥ मार्जारश्चाऽऽगतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमः । भक्षयामास नैवेद्यं गृहकोणे स्थितः सदा ॥ ७५ अद्राक्षीन्मूषिकां क्षुद्रां तैलपानार्थमागताम् । मन्दतेजसि दीपे तु वर्त्यपाहरणोचिताम् ॥ ७६ समुत्पत्य पदाऽऽक्रामत्तदा सा विलमाविशत् । तस्याः पादेन वै वर्त्या दीपः संबोधितो भृशम् तैलपात्रं च नमितं सुप्रकाशोऽभवत्तदा । ब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां प्रमोहिनीम् ७८ मार्जारोऽपि च तां रात्रिमजाग्रद्भक्षतत्परः । ततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः ७९ ततश्च पारणं चक्रे विप्रबन्धुजनैः सह । एवं प्रवर्तमानस्य कपिलस्य महात्मनः ॥ बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम् । आरोग्यं परमां दृद्धिमवाप महतीं श्रियम् ॥ दीपमभावेन कपिलो मोक्षमागतः । संभेद्य मण्डलं पुण्यं सवितुः शशिनस्तथा ॥ दीपज्योतिःस्वरूपेण परमात्मनि युक्तवान् । मूषिकाऽपि च कालेन ममार विलमध्यतः || ८३ विमानवरमासाद्य विष्णुलोकं जगाम सा । मार्जारोऽपि च कालान्ते मृतः स्वर्गं जगाम सः ८४ विमानवरमारुह्य देवगन्धर्वसेवितम् । अप्सरोभिः परिवृतो विद्याधरगणैर्युतः स्तूयमानो महातेजा जयशब्दादिमङ्गलैः । स्तूयमानः स वै नागैर्विष्णुलोकं जगाम सः ॥ ८६ कल्पकोटिसहस्राणि कल्पकोटिशतानि च । भुक्त्वा च विपुलान्भोगांस्ततो राजाऽभवद्भुवि ८७ सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकः । रूपवान्सुभगश्चैव महाबलपराक्रमः ॥ तस्य प्रियतमा भार्या सर्वलक्षणसंयुता । भर्तृभक्ता तथाशीला नाम्ना सा रूपमुन्दरी ॥ ८९ सर्वासां चैव नारीणां मध्ये सा सुभगाऽभवत् । पुत्राश्च बहवो जातास्तस्या दुहितरस्तथा ॥ ९० एवं विहरतोस्तद्वदंपत्योः प्रीतिपूर्वकम् । आगतः कार्तिको मासो हरिनेत्रावबोधकृत् ॥ ९१ तस्मिन्दीपाः प्रबोध्यन्ते नारायणपरायणैः । कृच्छ्रचान्द्रायणादीनि व्रतानि नियमास्तथा ॥ ९२ क्रियन्ते विष्णुभक्तैश्च संसारभयभीरुभिः । अथ प्रबोधिनीं प्राप्य राजा राज्ञीमथाब्रवीत् ॥ ९३
८१
८२
८५
८८
राजोवाच
भद्रे प्रबोधिनी पुण्या विष्णोर्नाभिसरोरुहे । करिष्याम्यद्य पूजां च सोपवासो जितेन्द्रियः ९४ स्नात्वा च पुष्करे तीर्थे पुण्डरीकाक्षमच्युतम् । पूजयिष्यामि देवेशं लक्ष्म्या सह जनार्दनम्।। ९५
शिव उवाच -
इति सा वाञ्छितं श्रुत्वा भर्तुः प्रियहिते रता । उवाच वचनं गुह्यं भर्तारं चारुहासिनी ।। ९६ रूपसुन्दर्युवाच -
ममापि हृदये कामः समुत्पन्नो नराधिप । रूपसौन्दर्यवाञ्छा च हृदये मम वर्तते ।। पुष्करं प्रथमं तीर्थं गन्तुमिच्छे त्वया सह ।
* अयं श्लोकः क. ख. च. ज. झ. अ. इ. फ. पुस्तकस्थः ।
९७