SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ३१ एकत्रिंशोऽध्यायः ] पद्मपुराणम् । ललाटे च गदामेकां नाममुद्रां तथा हृदि । त्रीणि त्रीणि च चक्राणि मध्ये शङ्कावुभावुभौ ॥११ हृदि पार्वे स्तनादूर्ध्व गदापद्मानि बाहुवत् । त्रीणि त्रीणि च चक्राणि कर्णमूलद्वयोर(येऽप्य)धः एकमेकं तदन्येषु तिलकेषु च धारयेत् । संप्रदायस्तु भद्रस्तु धार्या शिष्टानुसारतः ॥ १३ यथारुच्यथवा धार्या न तत्र नियमो यतः । आचाण्डालाद्विशुध्यन्ति तिलकस्यैव धारणात् १४ चाण्डालादधिकं मन्ये वैष्णवानां हि निन्दकम् । स वै विष्णुसमो ज्ञेयो नात्र कार्या विचारणा वैष्णवो ब्राह्मणो यस्तु विष्णुध्यानेषु तत्परः । नान्तरं तस्य वै ज्ञेयं स वै विष्णुर्भवेदिह ॥ १६ शङ्खचक्रधरो विप्रो वेदाध्ययनतत्परः। स वै नारायण इति वेदे चैवं तु पठ्यते ॥ १७ तप्तचक्रधरो विप्रः पङ्क्तिपावनपावनः । तस्य भक्तियुतो ब्रह्मन्महापापैः प्रमुच्यते ॥ १८ तुलसीपत्रमालां च तुलसीकाष्ठसंभवाम् । धृत्वा वै ब्राह्मणो भूयान्मुक्तिभागी न संशयः ॥ १९ विष्णुरूपो यतो विप्रो वैष्णवः स इह स्मृतः । पञ्चत्वे यस्य तिलकं गोपीचन्दनसंभवम् ।। २० विमानं स समारुह्य याति विष्णोः परं पदम् । कलौ नारद तिलकं गोपीचन्दनसंभवम् ॥ २१ ये कुर्वन्ति नरश्रेष्ठा न तेषां दुर्गतिः कचित् । शङ्ख चैव तथा चक्रं दक्षिणे चापसव्यके ॥ २२ हस्ते धृत्वा विशेषेण महापापैः प्रमुच्यते । मद्यपानरता ये च ये च स्त्रीवालघातकाः॥ २३ अगम्यागमका ये वै दृश्यन्ते भुवि वांडव । भक्तानां दर्शनादेव मुक्तिस्तेषां न संशयः॥ २४ संसारे तु ह्यसारे न कुले वै वैष्णवा जनाः । अहं हि वैष्णवो जातो विष्णोर्भक्तिप्रसादतः।।२५ काश्यां निवसतां ह्यत्र रामोऽहमिति संजपन् । तेन पुण्यादियोगेन शिवो वै नात्र संशयः॥ २६ इति श्रीमहापुराणे पाम उत्तरखण्ड उमापतिनारदसंवादे गोपीचन्दनमाहात्म्यं नाम त्रिशोऽध्यायः ॥ ३० ॥ आदितः श्लोकानां समष्ट्यङ्काः-३३२४३ अर्थकत्रिंशोऽध्यायः । नारद उवाचब्रह्मन्संवत्सराख्यस्य दीपस्य विधिमुत्तमम् । सर्वत्रतप्रधानस्य माहात्म्यं प्रवदस्व में ॥ १ येन व्रतानि सर्वाणि कृतान्येव न संशयः । सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत् ।। शिव उवाच-- वदामि तव देवर्षे रहस्यं पापनाशनम् । यच्छ्रत्वा ब्रह्महा गोनो मित्रघ्नो गुरुतल्पगः ॥ ३ विश्वासघाती ऋरात्मा मुक्तिमामोति शाश्वतीम् । शतं कुलानामुद्धृत्य विष्णुलोकं स गच्छति ४ तदहं कथयिष्यामि दीपव्रतमनुत्तमम् । संवत्सरप्रमाणस्य विधि माहात्म्यमेव च ॥ ५ हेमन्ते प्रथमे मासि प्राप्य ह्येकादशी शुभाम् । ब्राह्म मुहूर्ते चोत्थाय कामक्रोधविवर्जितः ॥ ६ नदीसंगमतीर्थेषु तडागेषु सरित्सु च । स्नानं समाचरेत्तत्र गृहे वा नियतात्मवान् ॥ स्नातोऽहं सर्वतीर्थेषु [*गर्ने प्रस्रवणेषु च । नदीषु सर्वतीर्थेषु] तत्स्नानं देहि मे सदा(?)॥ ८ इति स्नानमन्त्रः। देवान्पितंश्च संतl कृतजाप्यो जितेन्द्रियः । ततः संपूजयेदेवं लक्ष्मीनारायणं प्रभुम् ॥ ९ * धनुश्चिह्नान्तर्गतः पाठः फ. पुस्तकस्थः । १ क. च. म. याद्भुक्ति । २ घ, मानाः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy