________________
१२९८
[ ६ उत्तरखण्डे
महामुनिश्रीव्यासप्रणीतं
अब सप्तविंशोऽध्यायः ।
नारद उवाचगुणाधिकेभ्यो विप्रेभ्यो दातुकामोऽपि मानवः । कानि कानि च लोकेऽस्मिन्दद्यात्सर्व तथा वद
महादेव उवाचलोके तत्त्वं हि संज्ञाय शृणु देवर्षिसत्तम । अन्नमेव प्रशंसन्ति सर्वमन्ने प्रतिष्ठितम् ॥ २ तस्मादन्नं विशेपेण दातुमिच्छन्ति माधवः । अन्नेन सदृशं दानं न भूतं न भविष्यति ॥ ३ अनेन धार्यते विश्वं जगत्स्थावरजङ्गमम् । अन्नपूर्जस्करं लोके प्राणा ह्यन्ने प्रतिष्ठिताः ॥ ४ दातव्यं भिक्षने चान्नं ब्राह्मणाय महात्मने । कुटुम्ब पीडयित्वाऽपि आत्मनो भूतिमिच्छता ॥५ नारदासौ विदां श्रेष्ठो यो दद्यादन्नमर्थिने । ब्राह्मणायाऽऽर्तरूपाय पारलौकिकमात्मनः ॥ ६ अवाप्य भूतिमन्विच्छन्काले द्विजमुपस्थितम् । श्रान्तमध्वनि वर्तन्तं गृहस्थं गृहमागतम् ॥ ७ अन्नदः प्राप्नुते विद्वान्सुशीलो वीतमत्सरः । क्रोधमुत्पतितं हित्वा दिवि चेह च यत्सुखम् ॥ ८ नाभिनिन्देच्च ह्यतिथिं न द्रुह्याच्च कथंचन । ब्रह्मवेत्ताऽपयेदन्नं तदानं च विशिष्यते ॥ श्रान्तायादृष्टपूर्वाय अन्नमध्वनिवर्तिने । यो दद्यादपरिक्लिष्टः सर्वधर्ममवाप्नुयात् ॥ १० पितृदेवांस्तथा विप्रानतिथींश्च महामुने । यो नरः प्रीणयेतान्नस्तस्य पुण्यमनन्तकम् ॥ ११ कृत्वाऽपि सुमहत्पापं यो दद्यादनमर्थिने । ब्राह्मणाय विशेषेण स तु पापेः प्रमुच्यते ॥ १२ ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् । अन्नपानं च शूद्रे च ब्राह्मणे च विशिष्यते ॥ १३ न पृच्छेद्गोत्रचरणं न च स्वाध्यायमेव च । भिक्षुको ब्राह्मणो ह्यत्र दद्यादन्नं प्रयाति च(?)।।१४ अनदस्य शुभा वृक्षाः सर्वकामफलान्विताः। संभवन्तीहलोके च हर्षयुक्तास्त्रिविष्टपे ॥ १५ अन्नदानेन ये लोकास्ताञ्शृणुष्व महामुने । विमानानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥१६ नानासंस्थानरूपाणि नानाकामान्वितानि च । सर्वकामफलाथापि वृक्षा भवनसंस्थिताः ॥ १७ हेमवाप्यः शुभाः सर्वा दीर्घिकाश्चैव सर्वशः। घोषवन्ति च यॊनानि भक्तान्यथ सहस्रशः ॥ १८ भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च । क्षीरं स्रवन्त्यः सरितस्तथैवाऽऽज्यस्य पर्वताः। प्रासादाः शुभ्रवणांभाः शय्याश्च कनकोज्ज्वलाः । तदन्नं दातुमिच्छन्ति तस्मादन्नप्रदो भवेत् ॥ एते लोकाः पुण्यकृतामन्नदानं महाफलम् । तस्मादत्रं विशेषेण दातव्यं मानवेभुवि ॥ २१ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादेऽनप्रशंसा नाम सप्तविंशोऽध्यायः ॥ २७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३३११५
अथाष्टाविंशोऽध्यायः ।
.
महादेव उवाचपानीयदानं परमं दानानामुत्तमं सदा । तस्माद्वापीश्च कृपांश्च तडागानि च कारयेत् ॥ १ अर्धं पापं संहरन्ति पुरुषस्य विकर्मणः। कृपाः प्रकृतपानीयाः सुप्रवृत्तस्य नित्यशः ॥ २ म च नारयते वंशं यस्य खातजलाशये । गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ ३
१ क. स. च. झ. त्र. मानवाः । २ ज, झ. अन्नेन । ३ झ. कमिच्छता ।
। ४ क, ख, च. ज. झ. अ. पापानि।