SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ 'मनं २ पद्मपुराणान्तर्गताध्यायानागीताचतुर्दशाध्यायमाहात्म्यम् , तत्राऽऽख्यायिका १८४ जन्मस्थपितुः शरभनाम्नो वैश्यस गीतापञ्चदशाध्यायमाहात्म्यम्, तत्राऽऽख्यायिका १८५ ख्यानम, अपुत्रस्य शरभस्य गृहे दे गीताषोडशाध्यायमाहात्म्यम्, तत्राऽऽख्यानम् १८६ ऋषेरागमनम् , देवलकृतं शरभं प्रति तद गीतासप्तदशाध्यायमाहात्म्यं साख्यानम् ... ... १८७ स्य कारणकयनं पुत्रप्राप्त्युपायस्य च कथन गीताष्टादशाध्यायमाहात्म्यं तत्राऽऽख्यानं च, प्रसङ्गादेवलकृतं शरभं प्रति दिलीपस्याsse - समाप्तं गीतामाहात्म्यम ... ... ... १८८ न(रघुप्रथमसर्गस्थ) कथनम. तत्र दिलीप अथ भागवतमाहात्म्यम्, भागवतप्रशंसायां वसिष्टाधमागमनम् ... ... ... .. पूर्ववृत्तकथनम , तत्र प्रसङ्गात्कलिवर्णनम्, कलौ । रघुद्वितीयसर्गप्रसिद्धमाख्यानम्, तत्र दिली. भविष्यवृत्तकथनम, भक्तिज्ञानवैराग्याणां पस्य गोप्रमादवर्णनम् ... ... ... ... नारदेन समागमः, नारदं प्रति भकिकृतः स्वता- देवलाजयाराधितगायाज्ञयेन्द्रप्रस्थगमनात्पुत्रं प्राप्य तर रुण्यस्य स्वपुत्रयोानवैराग्ययोर्जरटन्वस्य च कालेन तस्य प्रपश्चक्षमत्वं विज्ञाय सकलविषयवरा-मोचनोपायप्रश्नः,... ... ... ... ... १८९ ग्यपूर्वकं शरभस्येन्द्रप्रस्थं प्रत्यागमनम् , ज्वरितम्या - पति नारदकृततन्माहात्म्यकथनम्, ज्ञानवरा शरभस्य पान्थेन सह शिबिकारोहणपूर्वकं स्वगह ': स्वकृतकराहालचालनेऽपि बोधाभावदर्श मागच्छतो मार्गमध्ये राक्षमेन समागमः, इन्दप्र जबोधोपायप्राप्त्यर्थ सत्कर्मकरणात्तद्बोधोत्पत्तिः स्थतीर्थजलेन शमिततृष्णानां किचिद्विधान्तानां देत्याकाशवचनानन्तरं नारदकृतसकलमुनी पथिकवाहानां राक्षसकृतभक्षणवर्णनम्,. . ‘गमनं तेभ्य उपायालाभात्सनत्कुमारान्प्रति वीन्द्रप्रस्थजलपानाद्राक्षसस्य पूर्वजन्मस्मर व, नारदं प्रति सनत्कुमारकृतभामवतश्रवण शरभराक्षससंवादः, वाहानां पथिकस्य चेन्द्र यकथनम् ... ... ... ... ... जलपानपुण्येनापमृत्युमृतानामपि धनदलोकर गाद्वारसमीपे कामोदपुरे नारदकृतभागवतसप्ताहवर्ण नम्, राक्षमेन शरभस्य पुनरिन्द्रप्रस्थं प्रति ग. नम्, भागवतसप्ताहविधाने चलिने भक्तिपुत्रयोज नम्, शरभस्य पुत्रेण समागमः, शरभस्य तः नवैराग्ययोस्तारुण्यप्राप्तिर्भश्च हरिदासचित्तेप मरणाद्वैकण्ठगमनम् ... ... ... ... इन्द्रप्रस्थतीर्थ राक्षमस्य मुक्तिप्राप्तिवर्णनम् , इन्द्रप्रस्थस्थितिः ... ... ... ... ... ... १९१ २१ सप्ताहश्रवणप्रशंसायां गोकर्णाख्यानम, गोकर्ण तीर्थे मृतस्यापि शिवशर्मण इह पुनर्जन्मनि कार णम् , शिवशर्मविष्णुशर्मणोरिन्द्रप्रस्थे वर्तमानयोर्वेकृतोपदेशात्तत्पितुमोक्षप्राप्तिवर्णनम् ... ... १९२ कुण्टगमनम् ... ... ... ... ... २० अतिदुष्टस्य गोकर्णभ्रातुः कुलटाकृतामिप्रक्षेपणाद्दमरणे इन्द्रप्रस्थगतद्वारकामाहात्म्य आख्यानम, काम्पिन प्रेतत्वप्राप्तिवर्णनम्,गोकर्णकृतं स्वभ्रातृप्रेतत्वापन ल्यनगरे पुष्पेषनाम्रो द्विजस्य रूपगानाद्यनेकगुणयनाय सूर्यस्तम्भनम् , सूर्योक्त्यनुरोधेन गोकर्णक स्तस्मित्रत्यासक्तननगरस्त्रीणां तद्विजशापान्मरणातभागवतमप्ताहकरणात्तातुर्मुक्तिप्राप्तिवर्णनम् ... १९३ नन्तर राक्षसीत्वप्राप्तिः, नामां हनुमत्कृतवधे पुना सप्ताहप्रकरणप्रकारवर्णनम्, भागवतप्रशंसा, प्राम, राक्षत्वप्रालिः, रोगिवजाड्याद्यनेकत्याज्यगुणसमाप्तं भागवतमाहात्म्यम् ... ... १९४ रपि युक्तस्य भतुस्त्यागं कुर्वतीनां त्राणां नीचगअथ कालिन्दीमाहात्म्यम, कालिन्दातीरस्थ. तिप्राप्तिवनम् ... ... ... ... .. ... खाण्डववन इन्दकृतयज्ञकरणवर्णनम् ... ... १९५ विमलाख्यानम, प्रमान्मित्रलक्षणम् मरुदेशस्थितपूर्वोक्तराक्षसानां कृतथिट्टाह्मणाद्वारकाज. यज्ञप्रसन्नाद्भगवन इन्द्रस्य वरप्राप्तिः,भगवदाज्ञया तत्र लपानलाभनोत्तमलोकपाभिवर्णनम् ... ब्रह्मादिमकलदेवकृनतननीर्थक्षेत्रादिविधानवर्णनम, इन्द्रप्रस्थगतकोशलामाहात्म्ये मुकन्दनाम्रो ब्राह्मणशिवशर्मणः पनत्वेनेन्द्रम्यावतारवर्णनम्, शिवशमणः स्वपुत्रेण विष्णुशर्मणा सह कालिन्दीतीरस्थे- स्याऽऽख्यानम, तत्रापमृत्युमृतस्य मुकुन्दस्य न्द्रप्रस्थं प्रति गमनम् ,विष्णुशर्मणः पूर्वजन्मस्मृतिः, मातरं पत्नी प्रति च वेदायनकृनवेदान्तोपदेशः 3 विष्णुशर्मकृतं शिवशाणं प्रति स्वपुर्ववनकथनम् , कोशलाजले वेदायनकृतास्थिक्षेपमात्रान्मुकुन्दस्य दि-/ भिल्लनियोमुक्ति प्राप्तिः ... ... ... ... १९६ व्यदेहप्रामिः. मुकुन्दवेदायनसंवादे मुकुन्दकृतस्वो-/ निगमोद्रोधकतार्थम्नानापूर्वजन्मम्मरणेन शिवदामकृनं पभुक्तयमयातनादिवर्णनम, मुकुन्दम्य स्वगतिः/ विष्णुशर्माणं प्रति स्वपूर्वजन्मकथनम् , तत्र पूर्व- चण्डकनान्नो नापितस्य ब्राह्मणवधात्सर्पयोनिगमन
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy