SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ २० १२९० महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डे*महादेव उवाच त्वद्वार्ता प्रयतो ब्रवीमि यदहं साऽस्तु स्तुतिस्ते प्रभो यद्भुळे तव संनिवेदनमथो यद्यामि सा प्रेष्यता ॥ यच्छान्तः स्वपिमि त्वदनियुगुले दण्डप्रणामोऽस्तु मे स्वामिन्यच्च करोमि तेन स भवान्विश्वेश्वरः प्रीयताम् ॥ दष्टेन वन्दितेनापि स्पृष्टेन च धृतेन च । नरा येन विमुच्यन्ते तदेतद्यामुनं जलम् ॥ तावडमन्ति भुवने मनुजा भवोत्थदारिद्यरोगमरणव्यसनाभिभूताः॥ यावज्जलं तव महानदि नीलनीलं पश्यन्ति नो दधति मूर्धसु सूर्यपुत्रि ।। यसंस्मृतिः सपदि कृन्तति दुष्कृताधं पापावलीं जयति योजनलक्षतोऽपि । यनाम नाम जगदुच्चरितं पुनाति दिष्ट्या हि सा पथि दृशोर्भविताऽद्य गङ्गा ॥ आलोकोत्कण्ठितेन प्रमुदितमनसा वर्त्म यस्याः प्रयातं सत्यस्मिन्कृ (कर्तु सत्कृत्यमेतामथ प्रथमकृती जज्ञिवान्स्वर्गसिन्धुम् । स्नानं संध्या निचापः सुरयजनमपि श्राद्धविप्राशनाचं सर्व संपूर्णमेतद्भवति भगवतः प्रीतिदं नात्र चित्रम् ॥ देवि भूतं परं ब्रह्म परमानन्ददायिनि । अयं गृहाण मे गङ्गे पापं हर नमोऽस्तु ते ॥ २१ साक्षाद्धर्मद्रवोघं मुररिपुचरणाम्भोजपीयूषसारं । दुःखस्याब्धेस्तरित्रं सुरदनुजनुतं स्वर्गसोपानमार्गम् । सर्वांहोहारि वारि प्रवरगुणगणं भासि या संवहन्ती तस्यै भागीरथि श्रीमति मुदितमना देवि कुर्वे नमस्ते । स्वःसिन्धो दुरिताब्धिमनजनतासंतारणि प्रोल्लस कल्लोलामलकान्तिनाशिततमस्तोमे जगत्पावनि । गङ्गे देवि पुनीहि दुष्कृतभयक्रान्तं कृपाभाजनं ___ मातर्मा शरणागतं शरणदे रक्षाद्य भो भीषितम् ॥ इंहो मानस कम्पसे किमु सखे त्रस्तो(स्तं) भयान्नारका कि ते भीतिरिति श्रुतिर्दुरितकृत्संजायते नारकी। मा भैषीः शृणु मे मतिं यदि गया पापाचलस्पधिनी प्राप्ता ते निरयः कथं किमपरं किं मे न धर्म धनम् ।। स्वर्वासाधिप्रशंसामुदमनुभव (वितं) मज्जनं यत्र चोक्तं ( तत्र) __ स्वर्नार्यों वीक्ष्य हृष्टा विबुधसुरपतिप्राप्तिसंभावनेन । नीरे श्रीजनुकन्ये यमनियमरताः स्त्रान्ति ये तावकीने देवत्वं ते लभन्ते स्फुटमशुभकृतोऽप्यत्र वेदाः प्रमाणम् ॥ * इदमधिकम् । १ क. ख. च. ज. स. अ. गति।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy