SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ १८७० महामुनिश्रीव्यासपणीतं [ ६ उत्तरखण्डेप्रययौ शाश्वतं दिव्यमक्षरं स्वपदं विभुः । यः पठेद्रामचरितं श्लोकं श्लोकार्धमेव वा ॥ ९४ शृणुयाद्वा तथा भक्त्या स्मरेद्रा शुभदर्शने । कोटिजन्मार्जितात्पापाज्ज्ञानतोऽज्ञानतः कृतात॥९५ विमुक्तो वैष्णवं लोकं पुत्रदारस्वबान्धवैः । समानुयाद्योगिगम्यमनायासेन वै नरः॥ ९६ । एतत्ते कथितं देवि रामस्य चरितं महत् । धन्योऽस्म्यहं त्वया देवि रामचन्द्रस्य कीर्तनात् ॥ किमन्यच्छ्रोतुकामाऽसि तद्रवीमि वरानने ॥ पुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे श्रीरामचरित्रकथनं नामकसप्तत्यधिकद्विशततमोऽध्यायः ॥ २१ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४७१५० ९७ अथ द्विसप्तत्यधिकद्विशततमोऽध्यायः । . [*पार्वत्युवाचरघुनाथस्य चरितं साधूक्तं हि त्वया विभो । श्रुत्वा धन्याऽस्मि देवेश त्वत्प्रसादान्महेश्वर ॥ १ । चरितं वासुदेवस्य कृष्णस्य चरितं महत् । श्रोतुमिच्छामि देवस्य चरितं कल्मषापहम् ॥ २ रुद्र उवाचशृणु देवि प्रवक्ष्यामि कृष्णस्यास्य महात्मनः । चरितं वासुदेवस्य सर्वेषां फलदं नृणाम् ॥ ३ । यदनामन्वये देवि वसुदेव इतीरितः । देवमीढस्य पुत्रोऽभूत्सर्वधर्मविदां वरः॥ उग्रसेनस्य दुहितां देवकी देववर्णिनीम् । उपयेमे विधानेन मथुरायां नृपात्मजः ॥ ५ उग्रसेनस्य पुत्रोऽभूत्कंसः शूरो महाबलः । तयो रथवरं तत्र चोदयामास सारथिः॥ ६ समागतेषु तेष्वेवं पार्थिवान्यैः शुभावहैः (?) । अन्तरिक्षेऽशरीरा वाक्माह गम्भीरया गिरा ॥७ आकाशवागुवाचअस्यास्त्वाम(स्तवा)ष्टमो गर्भः कंस प्राणान्हनि[रिष्यति ॥ रुद्र उवाचतच्छ्रुत्वा हन्तुमारेभे कंसोऽपि भगिनीं तदा । तमब्रवीत्सुसंरब्धं वसुदेवः सुबुद्धिमान् ॥ ९ वसुदेव उवाचन हन्तव्या महाभाग भगिनी धर्मतस्त्वया । गर्भानेव समुत्पन्नाञ्जहि राजन्महाबल ॥ १० रुद्र उवाचतथेत्याह तदा कंसो वसुदेवं च देवकीम् । निरुध्य स्वगृहे रम्ये सर्वभोगैन्यवेशयत् ॥ ११ एतस्मिन्नन्तरे देवि भूरिभारावपीडिता । जगाम धरणी देवी सहसा ब्रह्मणोऽन्तिके ॥ १२ समेत्य जगतामीशं ब्रह्माणं परमष्ठिनम् । माह गम्भीरया वाचा धरणी लोकधारिणी ॥ १३ धरण्युवाचप्रजापते न शक्ताऽस्मि धर्तु लोकानिमान्मभो । राक्षसाः पापकर्माणः संस्थिता मयि सुव्रत॥१४ जगतः सकलान्धर्मान्विध्वंसन्ति महाबलाः । अधर्मवर्चसः सर्वे नराः पापविमोहिताः॥ १५ । * धनुश्चिदान्ततः पाठः, क. ज. झ. अ. फ. पुस्तकस्थः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy