SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ | २६९ एकोनसप्तत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । विष्णुरुवाच - 1 भविष्यति नृपश्रेष्ठ यत्ते मनसि काङ्क्षितम् । ममैव च महाप्रीतिस्तव पुत्रत्वहेतवे ॥ स्थितिप्रयोजने काले तत्र तत्र नृपोत्तम । त्वयि जाते त्वहमपि जातोऽस्मि तव सुव्रत ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि तवानघ ॥ 1 १८५१ रुद्र उवाच - ११ १२ १३ एवं दत्त्वा वरं तस्मै तत्रैवान्तर्दधे हरिः । अस्याभूत्प्रथमं जन्म मनोः स्वायंभुवस्य च ॥ रघूणामन्वये पूर्व राजा दशरथो ह्यभूत् । द्वितीयो वसुदेवोऽभूदृष्णीनामन्वये विभुः ॥ कलेर्दिव्यसहस्राद्धप्रमाणस्यान्त्यपाद के । शम्भलग्रामके मुख्ये ब्राह्मणः संजनिष्यति ॥ कौशल्या समभूत्पत्नी राज्ञो दशरथस्य हि । यदोर्वेशस्य सेवार्थ देवकी नाम विश्रुता । हरिगुप्तस्य विप्रस्य भार्या देवप्रभा पुनः । एवं मातृत्वमापन्ना त्रीणि जन्मानि शार्ङ्गिणः ।। पूर्व रामस्य चरितं वक्ष्यामि तव सुव्रते । यस्य स्मरणमात्रेण विमुक्तिः पापिनामपि ॥ हिरण्यकहिरण्याक्षौ द्वितीयं जन्म संश्रितौ । कुम्भकर्णदशग्रीवावजायेतां महाबलौ ॥ १४ पुलस्त्यस्य सुतो विप्रो विश्रवा नाम धार्मिकः । तस्य पत्नी विशालाक्षी राक्षसेन्द्रसुताऽनघे १५ सुकेशि (शी) तनया सा स्यात्सुमालेर्दानवस्य च । केकशी नाम कन्याऽऽसीत्तस्य भार्या दृढव्रता [*कामोद्रिक्ता तु सा देवी संध्याकाले महामुनिम् । रमयामास तन्वङ्गी यथेष्टं शुभदर्शना ।। १७ संध्यांशत्वात्तमोद्रिक्तौ ] तस्यां जातौ महाबलौ । रावणः कुम्भकर्णश्च राक्षसौ लोकविश्रुतौ १८ कन्या शूर्पणखा नाम जाताऽतिविकृतानना । कस्यचित्त्वथ कालस्य तस्यां जातो विभीषणः १९ सुशीलो भगवद्भक्तः सत्यवान्धर्मवाञ्शुचिः । रावणः कुम्भकर्णश्च हिमवत्पर्वतोत्तमे । महोग्रतपसा मां वै पूजयामासतुर्भृशम् । रावणस्त्वथ दुष्टात्मा स्वशिरः कमलैः शुभैः ॥ पूजयामास मां देवि दारुणेन च कर्मणा । ततस्तमब्रवं सुभ्रूः प्रहृष्टेनान्तरात्मना ॥ वरं वृणीष्व मे वत्स यत्ते मनसि वर्तते । ततः प्रोवाच दुष्टात्मा देवदानवरक्षसाम् ॥ अवध्यत्वं प्रदेहीति सर्वलोकजिगीषया । ततोऽहं दत्तवानस्मै राक्षसाय दुरात्मने ॥ देवदानवयक्षाणामवध्यत्वं वरानने । राक्षसोऽसौ महावीर्यो वरदानात्तु गर्वितः ॥ त्रीलोकान्पीडयामास देवदानवमानुषान् । तेन संवाध्यमानाश्च देवा ब्रह्मपुरोगमाः । भयार्ताः शरणं जग्मुरीश्वरं कमलापतिम् । ज्ञात्वाऽथ वेदनां तेषामुपायं च सनातनः ॥ उवाच त्रिदशान्सर्वान्ब्रह्मरुद्रपुरोगमान् । २० ૨. २२ २३ २४ २५ 1 २६ ७ रुद्र उवाच - इत्युक्ता देवताः सर्वा देवदेवेन विष्णुना । वानरत्वमुपागम्य जज्ञिरे पृथिवीतले ॥ * धनुश्चिदान्तर्गतः पाठः क. च. ज. झ. फ. पुस्तकस्थः । १ झ. 'मि युगे युगे । ए । २ क. ख. च. ज. झ. अ. उ. क्र. वाग्धर्म' । ३ ज. झ. फ. मू । नन्दिशा । 1 ८ ९ १० २७ भगवानुवाच राज्ञो दशरथस्याहमुत्पत्स्यामि रघोः कुले । वधिष्यामि दुरात्मानं रावणं सहबान्धवम् ॥ २८ मानुषं वपुरास्थाय हन्मि दैवतकण्टकम् | ब्रह्मशापाद्भवन्तोऽपि वानरत्वमुपागताः ॥ कुरुध्वं मम साहाय्यं गन्धर्वाप्सरसोत्तमाः ॥ २९ ३०
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy