SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ १८४० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेपरिवार्याथ तं जमुर्दन्तैः पृथुतरैर्भृशम् । अथ दिग्गजदन्ताश्च च्छिन्नमूलाऽपतन्भुवि ॥ ६७ दन्तैविनाकृता नागा भृशार्ता विपदुद्रुवुः । तान्दृष्ट्वाऽथ महानागान्दैत्येन्द्रः कुपितो वली ॥६८ मज्वाल्य च महावह्नौ चिक्षेप सुतमात्मनः । जलशायिप्रियं दृष्ट्वा प्रहादं हव्यवाहनः ॥ ६९ न ददाह च तं धीरं प्रशान्तो ह्यभवच्छिखी । अदह्यमानं तं बालं दृष्ट्वा राजा सुविस्मितः॥७० मादासस्मै विषं घोरं सर्वभूतहरं तदा । तस्य विष्णोः प्रभावाच विषमप्यमृतं भवेत् ॥ ७१ अर्पणात्तस्य देवस्य तदेवामृतमश्नुते । एवमाद्यैर्वधोपायैर्घोररूपैः सुदारुणैः ॥ ७२ नोदयित्वाऽऽत्मजं राजा तस्यावध्यत्वमेक्ष्य च । ततः सम्राट्सुतं प्राह दैत्यराड्विस्मयाकुलः ७३ हिरण्यकशिपुरुवाचत्वया विष्णोः परत्वं च सम्यगुक्तं ममाग्रतः । व्यापित्वात्सर्वभूतानां विष्णुरित्यभिधीयते।।७४ योऽसौ सर्वगतो देवः स एव परमेश्वरः । तस्य सर्वगतत्वं वै प्रत्यक्षं दर्शयस्व मे ॥ ७५ - ऐश्वर्यशक्तितेजांसि ज्ञानवीर्यबलानि च । पश्येयं तस्य परमं रूपं गुणविभूतयः॥ ७६ सम्यग्दृष्ट्वा प्रयत्नेन विष्णुं मन्ये दिवौकसम् । मम प्रतिबलो लोके नास्ति देवेषु कश्चन ॥ ७७ ईशानवरदानेन सर्वभूतेष्ववध्यताम् । प्राप्तवान्सर्वभूतानां दुर्जयत्वं च मानद ।। ईश्वरत्वं लभेद्विष्णुर्मा जित्वा बलवीर्यतः ॥ महादेव उवाचइति तस्य वचः श्रुत्वा महादः प्राह विस्मितः । हरेः प्रभावं दैत्यस्य कथयामास सुव्रतः ॥७९ प्रहाद उवाचयोऽसौ नारायणः श्रीमान्परमात्मा सनातनः । वसनात्सर्वभूतेषु वासुदेवः स उच्यते ॥ ८० सर्वस्यापि जगद्धाता विष्णुरित्यभिधीयते । न किंचिदस्मादन्यत्र जगत्स्थावरजङ्गमम् ॥ ८१ सर्वत्र चिदचिद्वस्तु रूपं तस्यैव नान्यथा । त्रिपाद्व्याप्तिः परव्योम्नि पादव्याप्तिरिहाच्युतः॥८२ योऽसौ चक्रगदापाणिः पीतवासा जनार्दनः। योगिभिदृश्यते भक्त्या नाभक्त्या दृश्यते कचित् द्रष्टुं न शक्यो रोषाद्वै मत्सरायेजनार्दनः । देवतिर्यङ्मनुप्येषु स्थावरेऽपि च जन्तुषु ।। व्याप्य तिष्ठति सर्वेषु क्षुद्रेष्वपि महत्सु च ॥ महादेव उवाचइति प्रडादवचनं श्रुत्वा दैत्यवरस्तदा । उवाच रोषताम्राक्षो भर्त्सयन्स्वसुतं मुहुः॥ ८६ हिरण्यकशिपुरुवाचअसौ सर्वगतो विष्णुरपि चेत्परमः पुमान् । प्रत्ययं दर्शयस्वाद्य बहुभिः किं पलापितैः ॥ ८७ महादेव उवाचइत्युक्त्वा सहसा दैत्यः प्रासादस्तम्भमात्मनः । ताडयामास हस्तेन प्रहादमिदमब्रवीत् ॥ ८८ हिरण्यकशिपुरुवाचअस्मिन्दर्शय तं विष्णुं यदि सर्वगतो भवेत् । अन्यथा त्वां वधिप्यामो मिथ्यावाक्यप्रलापिनम् ।। * संधिरार्षः। १ज. 'व्याप्तिः कलाद्भुता । योऽ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy