SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ १८२८ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे ऐरावतस्ततो जज्ञे तथैवोच्चैः ःश्रवा हयः । धन्वन्तरिः पारिजातः सुरभिः सर्वकामधुक् ॥ एतान्सर्वान्सहस्राक्षो जग्राह प्रीतमानसः । ततः प्रभातसमये द्वादश्यामुदिते खौ || मध्यमाने पुनस्तस्मिन्देवैरिन्द्रपुरोगमैः । ततः प्रहृष्टवदनैः स्तूयमाना महर्षिभिः || उत्पन्ना श्रीमहालक्ष्मीः सर्वलोकेश्वरी शुभा । बालार्ककोटिसंकाशा कनकाङ्गदभूषिता ॥ हेमाम्बुजसमासीना सर्वलक्षणशोभिता । पद्मपत्रविशालाक्षी नीलकुञ्चितमूर्धजा ॥ दिव्यचन्दनलिप्ताङ्गी दिव्यपुष्पैरलंकृता । नानारत्नमयैर्दिव्यैः सर्वैराभरणैर्युता ॥ तनुमध्या जगद्धात्री पीनोन्नतपयोधरा । चतुर्हस्ता विशालाक्षी पूर्णेन्दुसदृशानना ॥ वसुपात्रं मातुलुङ्गं स्वर्णपद्मयुगं शुभम् । विभ्राणा हस्तकमलैः सर्वाभरणभूषितैः ॥ अम्लानपङ्कजां मालां धारयन्ती युरस्थले । ददृशुस्तां महादेवीं सर्वलोकहितैषिणीम् ॥ ईश्वरीं सर्वभूतानां मातरं पद्ममालिनीम् । नारायणीं जगद्धात्रीं नारायणहृदालयाम् ॥ तां विलोक्य महालक्ष्मी प्रहृष्टाः सर्वदेवताः । अवादयन्त पटहान्दिवि देवगणा भृशम् ॥ ४८ वृषः पुष्पवर्षाणि वनदेव्यो निरन्तरम् । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ वबुः पुण्याः शिवा वाताः सुप्रभोऽभूद्दिवाकरः । जज्वलुश्चाग्नयः शान्ताः प्रसन्नाश्च ततो दिशः ।। अनन्तरं शीतर इमरुद्भूत्क्षीरसागरे । सुधामयूखवान्सोमो मातुर्भ्राता सुखावहः ॥ नक्षत्राधिपतिश्चाभूच्चन्द्रो वै लोकमातुलः । ततो जाया हरेः पुण्या तुलसी लोकपावनी ॥ समुत्पन्ना जगद्धात्री पूजार्थं शार्ङ्गिणो हरेः । ततः प्रहृष्टमनसः सर्वे देवा दिवौकसः ॥ ५३ तं शैलं पूर्ववत्स्थाप्य परिपूर्णमनोरथाः । समेत्य मातरं सर्वे शिवब्रह्मपुरोगमाः ॥ ४७ ४९ ५१ ५२ ५४ ३८ ३९ ४० ४१ ४२ ४३ ४४ ४५ ४६ स्तुत्वा नामसहस्रेण जेपुः श्रीसूक्तसंहिताः । ततः प्रसन्ना सा देवी सर्वान्देवानुवाच ह ।। ५५ श्रीरुवाच - वरं वृणीध्वं भद्रं वो वरदाऽहं सुरोत्तमाः || ५६ रुद्र उवाच - ऊचुः प्राञ्जलयो देवाः श्रियं नम्रात्ममूर्तयः ॥ देवा ऊचु: ५८ प्रसीद कमले देवि सर्वलोकेश्वरप्रिये । विष्णोर्वक्षस्थले देवि भव नित्यानपायिनी ॥ त्रैलोक्यं न त्वया देवि त्याज्यं हि परमो वरः । यदपाङ्गाश्रितं सर्वे जगत्स्थावरजङ्गमम् ॥ ५९ त्वया विलोकिताः सर्वे प्रभवन्ति दिवौकसः । माता रुद्रादिदेवानामैश्वर्यं त्वत्कटाक्षतः ॥ एतदिच्छामहे देवि जगन्मातर्नमोऽस्तु ते ॥ ६० रुद्र उवाच इत्युक्ता दैवतैः सर्वैर्लोकमाता महेश्वरी । एवमस्त्विति तान्देवान्माह नारायणप्रिया || ततो नारायणः श्रीशः शङ्खचक्रगदाधरः । तथैवाऽऽविरभूद्ब्रह्मा पूर्ववत्क्षीरसागरे || ततः प्रतुष्टुवुर्देवा नमस्कृत्वा जनार्दनम् । ऊचुः प्राञ्जलयः सर्वे प्रहृष्टवदनाः शुभाः ॥ देवा ऊचुः गृहाण देवीं सर्वेश महिषीं तव वल्लभाम् । जगत्संरक्षणार्थाय लक्ष्मीमनपगामिनीम् ॥ ५७ ६१ ६२ ६३ ६४ रुद्र उवाच इत्युक्त्वा मुनिभिः सार्वे देवा ब्रह्मपुरोगमाः । नानारत्नमये दिव्ये पीठे बालार्कसंनिभे ।। ६५ .... ,
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy