________________
१८१८ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेध्यानान्ते तस्य भाले तु स्वेदबिन्दुरजायत । स स्वेदो बुबुदाकारः पृथिव्यामपतत्क्षणात् २१ तस्मात्त वुवुदात्सोऽहमुत्पन्नोऽस्मि वरानने । अक्षत्रिशलहस्तोऽहं जठामुकुटमण्डितः॥ २२ किं करोमीति देशमवोचं विनयान्वितः । ततो नारायणो देवो मामित्याह मुदान्वितः ॥ २३ कताऽसि जगतो रुद्र संहारं भीमदर्शनम् । साक्षात्संकर्षणांशेन संहारार्थे वरानने ॥ २४ तस्त्रान्नारायण देवि उत्पन्नोऽस्मि भयंकरः । नियोज्य मां तु संहारे पुनरेव जनार्दनः ॥ २५ नेत्राभ्यामसजचन्द्रसूर्यों ध्वान्तापहारिणों । वायुं दिशश्च श्रोत्राभ्यामिन्द्रानी च मुखाम्बुजात्२६ नासाभ्यां वरुणं मित्रमसृजत्पङ्कजेक्षणः । बाहुभ्यामखिलान्देवान्ससाध्यान्समरुद्गणान् ॥ २७ समस्तरोमकृपेभ्यो वनान्योषधयस्तथा । त्वचि शैलाः समुद्राश्च गवाद्याः पशवस्तथा ॥ २८ मुखतो ब्राह्मणः सृष्टो बाहुभ्यां क्षत्रियस्तथा । ऊर्वोर्वैश्यस्ततः पद्भ्यां शूद्रश्चैवमजायत ॥ २९ एवं सृष्ट्वा जगत्सर्वमचेतनमवस्थितम् । विश्वरूपेण देवेशो यस्यान्तरमधिष्ठितः ॥ शक्त्या विना हरेस्तस्य नोन्मेषो विद्यते यतः । तस्मात्सर्वजगत्प्राणो विष्णुरेव सनातनः ॥ ३१ स एवाव्य तरूपः सन्परमात्मा व्यवस्थितः । सर्गस्थितिलये ब्रह्मा स्वयमेव प्रवर्तते ॥ ३२ पाडण्यपरिपूर्णोऽसौ वासुदेवः सनातनः । त्रैगुण्यादात्मनो रूपं चतुर्धा कुरुते जगत् ॥ ३३ प्रद्युम्नमूर्ति भगवान्सर्वेश्वर्यसमन्वितः । विधेः प्रजापतीनां च कालस्य च जनस्य च ॥ ३४ अन्तर्यामित्वमापन्नः सर्ग सम्यकरोति हि । सेतिहासांस्ततो वेदान्ददौ तस्मै महात्मने ॥ ३५ प्रद्युम्नस्यांशभागोऽसौ ब्रह्मा लोकपितामहः । जगत्सर्गस्थितिं सर्वामकरोत्पद्मसंभवः ॥ ३६ अनिरुद्धश्च भगवाशक्तितेजःसमन्वितः । मनूनां पार्थिवानां च कालस्य च जनस्य च ॥ ३७ स्थितिं करोति भगवानन्तर्यामित्वमास्थितः । संकर्षणो महाविष्णुर्विद्याबलसमन्वितः ॥ ३८ कालस्य स भूतानां रुद्रस्य च यमस्य च । अन्तर्यामित्वमास्थाय जगत्संहरते प्रभुः॥ ३९ इत्यन्तर्याम्यवस्थायामन्तर्यामित्वमात्मनः । मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ॥ ४० रामे रामश्च कृष्णश्च [*बुद्धः कल्किश्च ते दश । एते तु विभवावस्था ब्रह्मणः परमात्मनः॥४१ नृसिंहरामकृष्णेषु] पाडण्यं परिकीर्तितम् । परावस्था तु देवस्य दीपादुत्पन्नदीपवत् ॥ ४२ सा ह्यवस्था हरेरस्य शृणुष्व गिरिजे शुभे । वैकुण्ठं परमो लोको विष्णुलोको ह्यनुत्तमः ॥ ४३ श्वेतद्वीपस्वरूपं तु क्षीरसागर उत्तमः । एवं चतुर्धा व्यूहस्तु सम्यगुक्तो महर्षिभिः॥ ४४ जलावरणमध्ये तु वैकुण्ठं कारणं शुभम् । कोटिवैश्वानरप्रख्यं सर्वधर्मवदव्ययम् ॥ आमोदकरमन्दारबहुभिरास्थितम् । मानामणिमयैर्दिव्यैर्विमानैः कोटिभिर्युतम् ॥ यदुक्तं परमं धाम तादृग्लक्षणसंस्थितम् । तस्मिन्वैकुण्ठनगरे नानारत्नसमुज्ज्वले ॥ मध्ये देव जयारामं पुरं रम्यमनुत्तमम् । चतुर्दारसमायुक्तं हेमप्राकारतोरणम् ॥ चण्डादिद्वारपालाद्यैः कुमुदायैः सुरक्षितम् । नानामणिमयैर्दिव्यैर्येहपङ्क्तिभिरावृतम् ॥ ४९ विततं पञ्चपञ्चाशद्योजनैश्च समन्ततः । सहस्रयोजनैस्तुङ्गमासादैः कोटिभितम् ॥ ५० आरूढयौवनैर्दिव्यैः पुंभिः स्त्रीभिश्च शोभितम् । स्त्रियश्च पुरुषाश्चास्मिन्सर्वलक्षणशोभिताः॥५१
* धनुश्चिान्तर्गतः पाठो झ. फ. पुस्तकस्थः ।
१ झ. फ. जगता।
झ. 'मश्विनौ देवी मसा'। ३ ड..भ्यो रत्नान्यो।
झ. ववती नाम
।