SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ १९ एकोनविंशोऽध्यायः ] पद्मपुराणम् । १२८१ तें त्यक्त्वा वियोगार्तः श्रीकण्ठोऽहं त्वया कृतः । वासुदेवोऽपि मां त्यक्तं न जानाति त्वया प्रिये यज्ञे दक्षस्याग्निकुण्डे पुरा देहो हुतस्त्वया । भूयो हिमवतो लब्धा कथं त्यजसि मां पुनः || ४१ उत्तिष्ठोत्तिष्ठ चार्वङ्गि गिरिजे मां प्रबोधय । अत्रान्तरे शिवं ज्ञात्वा दैत्यमायाविमोहितम् ॥ ४२ देवतागणमध्यस्थो ह्यन्तरिक्षादुपागमत् । विलपन्तमुवाचेदमदृश्यः कमलासनः । ४३ ब्रह्मोवाच त्वं शोकमोह पितृमातृविवर्जितोऽसि दुःखं सुखं सुतकलत्रधनं न चास्ति ॥ जातोऽसि नैव जनन जनिष्यमाण स्त्वं मन्यसे ऋषिगणैश्च कुतो विमोहः ॥ एकोऽसि नाथ बहुधाकृतविग्रहोऽसि सूर्यो यथा जलधिवीचिषु दृश्यमानः || ध्यानेन यान्ति यमिनस्तव पादमूलं रूपं परं दुरवबोधमवाच्यमेव ॥ नैपा प्रिया तव समानतपा विपन्ना जालंधरेण रचितां जहि देव मायाम् ॥ सा पार्वती कमलकोशगता हि शंभो ४३ युध्यस्व वैरिनिवहं जहि पाहि चास्मान् ।। नारद उवाच - ४८ ४९ ५० श्रुत्वेति ब्रह्मणो वाक्यमवद्धो महेश्वरः । ज्ञात्वा तां दानवीं मायां मुमोच महतीं शिलाम् ४७ तया जघान समरे दैत्यकोटिशतत्रयम् । ततो वृषभमारुह्य क्रोधेन महता नृप || पिनाकं धनुरादाय धूर्जटिर्जगृहे शरान् । अथ मायापरित्यक्तं शर्वमालोक्य सिन्धुजः ॥ सुरेशमोहनं मायाजालमत्यद्भुतं नृप । अन्यदाविश्वकाराऽऽशु भृशं मायामहावलम् ॥ जालंधरः कोटिभुजो वभूव वृक्षाश्मशस्त्रैर्युयुधे वृषाङ्कम् । अथान्तराले पृथिवीं चकार समुद्रसूनुर्गिरिधातुमण्डिताम् ॥ देवतायतनै रम्यैर्नानापुष्पसमाकुलैः । मण्डितां नृप भूमिं च चकारोदधिनन्दनः ॥ नृत्यन्ति यत्राप्सरसो मेनकाद्या मनोहराः ॥ विस्मृत्य शंभुस्तदपास्य कार्मुकं सद्यः प्रतस्थे वृषभोपरि स्थितः । वादित्रगीतैर्भुवि मोहितो भृशं दैत्येन्द्रमायामयताण्डवेन सः ॥ विमोहितं वीक्ष्य वृपस्थितं हरं नित्यं समुद्रः सह ताण्डवेन । गीतेन वाद्येन च नृत्यलीलया ननाद रूपी तरसा विमोहितुम् ॥ जन्तून्क्षिप्त्वोदधौ तां स जहास ततोत्सवः ।। ४४ १६१ ४६ ५१ ५२ ५३ ५४ ५५ कृष्ण उवाच - क च ता देवताः सर्वाः क नन्दिनमुखा गणाः । अपि त्वं माननीयोऽसि मोहितो दैत्यमायया २६ १ क. च. ज. अ. ण्डे शिरो देवि हुतं त्वया ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy