________________
१८००
महामुनिश्रीव्यासप्रणीतं -
को मन्त्रः सर्वमत्राणां भवरोगेकभेषजम् । सर्वेषामेव देवानां को हि मोक्षप्रदः परः ॥ तत्समाख्याहि तत्त्वेन मयि वात्सल्यगौरवात् ॥
वसिष्ठ उवाच -
साधु पृष्टं त्वया राजन्सर्वलोकहितैषिणा । वक्ष्यामि परमं गुह्यमेकं संसारतारकम् ॥ पुरा महर्षयः सर्वे यज्ञदानपराः शुभाः । पप्रच्छुर्ब्रह्मणः पुत्रं नारदं मुनिसत्तमम् ॥ ऋषय ऊचु:
-
[ ६ उत्तरखण्डे
भगवन्केन मन्त्रेण गच्छामः परमं पदम् । तन्नो ब्रूहि महाभाग प्रसादं कर्तुमर्हसि || नारद उवाच --
पितामहं पुरा सर्वे योगिनः सनकादयः । पप्रच्छुरेकमेकान्ते मोक्षमार्ग सुदुर्लभम् ॥ ब्रह्मोवाच
ሪ
९
मे
१०
११
१२
१३
१४
शृणुध्वं योगिनः सर्वे मोक्षमार्गमनुत्तमम् । दिष्ट्वाऽहं येन वक्ष्यामि रहस्यमिदमद्भुतम् ॥ न जानन्ति सुराः सर्व ऋषयश्च तपोधनाः । सर्गादौ प्रोक्तवान्देवो मम नारायणोऽव्ययः ||१५ ईश्वर्या सह देव्या च सम्यक्संपूजितो मया । ततः प्रसन्नो भगवान्मम नारायणोऽव्ययः ।। १६ प्राजापत्यं ददौ मह्यं श्रुतिजं सर्ववाङ्मयम् । प्रकाशकानि मन्त्राणि साध्यात्मप्रापकाणि च ॥ १७ ततस्तमब्रवं देवं पुराणपुरुषोत्तमम् । भगवन्केन मत्रेण संसारोत्तारणं नृणाम् ॥ तन्ममाचक्ष्व तत्त्वेन सर्वलोकहिताय वै । को मन्त्रः सर्वमन्त्राणां पुरश्चरणवर्जितः ॥ सकृदुच्चारणानृणां ददाति परमं पदम् ||
1
१८
१९
श्रीभगवानुवाच —
२०
२१
२२
२३
२४
साधु पृष्टं महाभाग सर्वलोकहितैषिणा । तस्माद्वक्ष्यामि ते गुह्यं येन मामामुयुर्नराः ॥ सर्वेषामेव मन्त्राणां मत्ररत्नं शुभावहम् । सकृत्स्मरणमात्रेण ददाति परमं पदम् ॥ मत्ररत्नद्वयं (मिदं) नाम मैपाति शरणागतम् । लक्ष्मीनारायणश्चेति मन्त्रः सर्वफलप्रदः || नामानि मत्ररत्नस्य पर्यायेण निबोधत । तस्योच्चारणमात्रेण परितुष्टोऽस्मि नित्यशः ॥ कुलजो वा तपस्वी वा वेदवेदाङ्गपारगः । यज्ञदानपरो वाऽपि सर्वतीर्थोपसेवकः ॥ व्रती वा सत्यवादी वा यतिवी ज्ञानवानपि । मन्त्राधिकारी न भवेत्प्रयत्नेन च वर्जयेत् || २५ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्रास्तथेतरे । तस्याधिकारिणः सर्वे मम भक्ता भवन्ति चेत् ।। शरण्यं शरणानां च तथैवानन्यसेविनाम् | अनन्यसाधनानां च वक्तव्यं मन्त्रमुत्तमम् || २७ आर्तानामाशु फलदं सकृदेव कृतो सौ ( ? ) । दीप्तानामपि जन्तूनां देहान्तरनिवारणम् ।। २८ आर्तो जिज्ञासुरथार्थी ज्ञानी वाऽपि प्रजापते । सकृन्मां शरणं याति स तत्फलमवामुयात् ।। २९ नादीक्षिताय वक्तव्यं नाभक्ताय न मानिने । नास्तिकाय कृतघ्नाय न श्रद्धाविमुखाय च ॥ ३० न वाशुश्रूषवे वाच्यं नासंवत्सरवासिने । कामक्रोधविमुक्तस्तु दम्भलोभविवर्जितः ॥ मां च योऽव्यभिचारेण भक्तियोगेन सेवते । [*वक्तव्यं तस्य विधिवन्मत्ररत्नमनुत्तमम् ॥ ३२
३१
धनुश्वितान्तर्गतः पाठः क. ज. झ. फ. पुस्तकम्थः ।
१ फ. मार्ग सनातनम् । २ क च यः । ऋषिभिः सह देवैश्च म । ३ ङ. अप्रकाशानि । ४ ङ. 'णि व्याप्यान्यव्यापकानि च । ५ ङ. प्रयतिः शरणागतिः । ल । ६ क. श्रीमन्नारायणायेति ।