SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ १७९६ महामुनिश्रीव्यासप्रणीतं - | ६ उत्तरखण्डे ब्राह्मण उवाच २१६ पापपुण्यफलं लोके प्रत्यक्षं खलु दृश्यते । देवदानवमानुष्यं तिर्यक्त्वं कृमिकीटता ॥ नानायोनिषु जन्मानि नानाव्याधिप्रपीडनम् । मरणं बालवृद्धानामन्धत्वं मूकता तथा ॥ २१७ ऐश्वर्ये च दरिद्रत्वं पाण्डित्यं मूर्खता तथा । एताश्च रचना लोके भवन्ति कथमन्यथा ।। २१८ ते धन्याः कर्मभूमौ ये न्यायमार्गार्जितं धनम् । सत्पात्रेम्यः प्रयच्छन्ति कुर्वन्ति चाऽऽत्मनो हितम् भूमिरत्न हिरण्यानि गावो धान्यं गृहं गजाः । रथाश्ववसनग्रामाः सिद्धमन्नं जलं फलम् || २२० कन्या दिव्यौषधमन्नं छत्रोपानद्वरासनम् । शय्या ताम्बूलमाल्यानि तालवृन्तं विराजितम् २२१ सर्वमेतत्प्रदातव्यं लोकद्वयजिगीषुभिः । दत्तं हि प्राप्यते स्वर्गे दत्तमेवेह भुज्यते ॥ छत्रचामरयानानि वराश्ववरवारणाः । हर्म्याणि वरशय्याश्च गोमहिष्यो वरस्त्रियैः ॥ रत्नभूषणमुक्ताच दासा दास्यो महाकुलम् । आयुरारोग्यसौभाग्यं कलाविद्यासु नैपुणम् २२४ दानस्यैव फलं सर्व प्राप्यते भुवि मानवैः । तस्माद्देयं प्रयत्नेन नादत्तमुपतिष्ठति ॥ २२२ २२३ २२५ देवयुतिरुवाच - धर्मिष्ठेन तु पान्थेन गीतेयं समगायत । इति श्रुत्वा वचः प्रेतः प्रोवाच ह्यार्तमानसः ॥ २२६ प्रेत उवाच -- मन्ये सर्वज्ञकल्पोऽसि पान्थ त्वं नात्र संशयः । देहि मे जीवनं वारि चातकाय घनो यथा ॥ एतस्मिन्प्राणदाने च मा विलम्बं कुरु प्रभो || २२७ देवयुतिरुवाच - ततः प्रत्याह पान्थस्तु वचनं न्यायगर्भितम् || + संधिरार्षः । २२८ ब्राह्मण उवाच - २२९ २३० भृगुच्छे शृणु मे पितरौ मम तिष्ठतः । तदर्थ तीर्थराजस्य मया वारि समाहृतम् ॥ तत्सितासितपानीयं मध्ये संप्रार्थितं त्वया । न जाने धर्मसंदेहं किमत्र मम युज्यते ॥ बलाबलं विचार्याथ करिष्ये पवलं विधिम् । वेदेभ्यो धर्मशास्त्रेभ्यो नाहं मन्ये न केवलम् २३१ अश्वमेधादियज्ञेभ्यः सर्वेभ्यो ह्यधिकं मतम् । ऋषिभिर्देवताभिश्च प्राणिनां प्राणरक्षणम् ॥ २३२ इदं दत्त्वा वरं वारि कृत्वा प्रेतस्य रक्षणम् । पित्रर्थे पुनरादाय गमिष्ये पावनं जलम् ॥ २३३ एष मे प्रवलो भाति शुद्धो धर्मप्रदो विधिः । परोपकरणादन्यत्सर्वमल्पं स्मृतं बुधैः ॥ परोपकारिभिर्दत्ता अपि प्राणीऽर्थिनां पुरा। अद्भिः मेतोपकारस्य (च) किं न लब्धं (भ्यो) मया पुनः दधीचिना पुरा गीत: श्लोकोऽयं श्रूयते बुधैः । सर्वधर्ममयः सारः सर्वधर्मज्ञसंमतः ॥ परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि ।। २३४ २३६ २३७ देवतिरुवाच - इत्युक्त्वा प्रददौ तोयं गङ्गायमुनसंभवम् । प्रेताय प्राणरक्षार्थ से धर्मिष्ठो वरो द्विजः ॥ २३८ १ ख. छ. ठ. र ल कुब्जता । २ ङ. 'न्ति च मनो' । ३ र. ल. 'यः । अन्नभृ' । ४ ख. र. ल. पुत्रा । ५८. द्विजः । भृगुक्षेत्रे i
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy