________________
1
२४६ षट्चत्वारिंशदधिकद्विशततमोऽध्यायः] पद्मपुराणम् ।
१७७१
८१
८३
८४
८८
कलिङ्गाधिपते राज्ञो ह्यहमासं विलासिनी । रूपलावण्यसंपन्ना सौभाग्यमदगर्विता ॥ अन्यासां युवतीनां च तत्पुरेऽहं शिरोमणिः । तज्जन्मनि मया रक्षो भुक्ता भोगा यथेच्छया८२ मोहितं तत्पुरं सर्वं मया यौवनसंपदा । अमूल्यानि च रत्नानि भूषणानि धनानि च ॥ वासांसि च विचित्राणि कर्पूरागरुचन्दनम् । एवं ह्युपार्जितं द्रव्यं मयां यौवनरूपया ॥ नाहं जानामि मोहं तं स्वनिवासे निशाचर । संसेवन्ते युवानो मे चरणौ कामपीडिताः ॥ ८५ मया ते वञ्चिताः सर्वे सर्वस्वेन तु मायया । अन्योन्यदुष्टभावेन मृताः केचित्तु कामिनः ॥ ८६ इत्थं तन्नगरे रम्ये स कालो मे गतस्तदा । प्राप्ते तु वार्धके भावे शुशोच हृदयं मम ( ये त्वहम् ) ।। न दत्तं न हुतं दानं न व्रतं चरितं मया । नाऽऽराधितो महादेवश्चतुर्वर्गफलप्रदः ॥ न मया पूजिता देवी दुर्गा दुर्गातिहारिणी । सर्वपापहरो विष्णुर्न स्मृतो भोगलुब्धया ॥ ८९ न च संतर्पिता विप्रा न कृतं प्राणिनां हितम् । अणुमात्रं मया पुण्यं न कृतं च प्रमादतः ॥ ९० पातकं तु कृतं भद्र तेन मे दह्यते मनः । बहुधैवं विलप्याहं ब्राह्मणं शरणं गता || ९१ ब्रह्म वेदविद्वांसं तस्य राज्ञः पुरोहितम् । स च पृष्टो मया रक्षो निष्कृतिः स्यात्कथं मम ॥९२ पापस्यास्य द्विजश्रेष्ठ कथं यामीति निष्कृतिम् । स्वेनैव कर्मणा तप्तां वराकी दीनमानसाम् ।। ९३ पापपङ्कनिमनां च मामुद्धर कचग्रहैः । मयि कारुण्यजं वारि वर्ष त्वं द्विजपुंगव || सज्जने साधवः सर्वेऽसाधु साधुरसज्जने । इत्यसौ मद्वचः श्रुत्वा चकारानुग्रहं मयि ॥ ऊचे प्रीतिकरं वाक्यं सर्वधर्ममयं द्विजः ॥
९४
९५
द्विज उवाच -
९६
९७
१००
१०१
निषिद्धाचरणं जाने सर्व तेऽहं वरानने । कुरु मे सत्वरं वाक्यं याहि क्षेत्रं प्रजापतेः ॥ तत्र गत्वा कुरु स्नानं तेन पापक्षयस्तव । नाहमन्यत्प्रपश्यामि यत्ते पापप्रणाशनम् ॥ प्रायश्चित्तं परं तीर्थस्नानं महर्षिभिः स्मृतम् । किंतु तीर्थे त्यजेद्भीरु मनसाऽप्यशिवक्रियाम् ॥९८ प्रयागस्नानशुद्धा त्वं स्वर्ग यास्यसि निश्चितम् । प्रयागस्नानमात्रेण नृणां नाको न संशयः ॥ ९९ अन्यदेशकृतं पापं तत्क्षणादेव नश्यति । प्रयागे विलयं याति पापं तीर्थकृतं विना ॥ शृणु भीरु पुरा शक्रो गौतमस्य वधूं प्रति । दृष्ट्वा कामवशं प्राप्तस्तां गतो गुप्तकामुकः ॥ तेनैवोग्रेण पापेन तदैव जनितं फलम् । ऋषिस्त्रीगन्तुरिन्द्रस्य तस्याश्च पुरतस्तदा ॥ कुरूपं गर्हितं जातमतिलज्जाकरं वपुः । तद्भर्तुः शापमाहात्म्यात्सहस्रभग चिह्नितम् || अधोमुखस्ततो भूत्वा देवराजो विनिर्गतः । विनिन्दन्स्वकृतं कर्म परिभूतस्तु लज्जया ॥ १०४ मेरौ सरसि तोयाढ्ये शतयोजनविस्तरे । तत्र गत्वा प्रविष्टः स हेमाम्बुरुहकुमले ॥ तत्रस्थोऽगर्हयन्नित्यमात्मानं मन्मथं तथा
१०२
१०३
१०५
इन्द्र उवाच
धिक्तां कामात्मतां लोके सद्यःपातकदायिनीम् । आयुष्कीर्तियशोधर्मधैर्यध्वंसकरीं नृणाम् १०६ यया वै नरकं यान्ति सर्वलोकविगर्हिताः । धिमन्मथं दुराचारमापदां परमं पदम् ॥ देहस्थं दुर्दमं शत्रुमसंतुष्टं सदाक्षयम् ॥
१०७
१०८
१ ज. झ. 'णान्यद्भुतानि । २ ख. ज. झ. र. ल. 'या मोहन' । ३ ज झ दुर्गति ।