SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ २४० चत्वारिंशदधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । महेश्वर उवाच - शृणु देवि व्रतं गुह्यं व्रतानामुत्तमोत्तमम् । यन कस्यचिदाख्यातं रहस्यं मुक्तिदायकम् ॥ येन वै कथ्यमानेनाप्यधर्मो [वि] लयं व्रजेत् । तदहं कीर्तयिष्यामि शृणुष्वैकाग्रमानसा ॥ माघफाल्गुनयोर्मध्ये कृष्णपक्षे चतुर्दशी । शिवरात्रिरिति ख्याता सर्वयज्ञोत्तमोत्तमा || दानयज्ञतपस्तीर्थव्रतकर्माणि यानि च । शिवरात्रिव्रतस्यापि कोय्यंशेन समानि न ॥ यैरिवं कलिहन्त्री च कृतान्तपथनाशिनी । मुक्तिदा मुक्तिदा देवि दिवानिशमुपोषिता ॥ न ते यमपुरं यान्ति सत्यं सत्यं वरानने ॥ ३० देव्युवाच - कथं यमपुरं वन्ध्यं कथं शिवपुरं व्रजेत् । एतदेव महाश्वर्य प्रत्ययं कुरु मे प्रभो || श्रीमहेश्वर उवाच - ३३ ३५ ३६ ३७ शृणु देवि यथा वृत्तं कथां पौराणिकीं प्रिये । कचिदासीत्पुराकाले निषादश्चाऽऽमिपप्रियः ।। ३२ पर्वताग्रनिवासी च भूधरासन्नधारिभिः । समुत्पन्नैर्मृगैर्जीवन्कुटुम्ब परिपालकः ॥ आपीनांसो धनुष्पाणिः श्यामाङ्गः कृष्णकञ्चकः । बद्धगोधाङ्गुलित्राणो वामवाहौ च वर्मधृत् ३४ धनुर्वा गृहीत्वा च दक्षिणे शरमुत्तमम् । निर्गतः स वनोद्देशान्निपादो मांसजीवकः ॥ वनं गतो निरीक्षिष्यन्सोऽन्तर्दिशमितस्ततः । वनमार्गे समन्विच्छन्नाश्रमे वनसूकरान् ॥ निराशो लुब्धकोऽतिष्ठद्यावदस्तं गतो रविः । चिन्तयञ्जलमासनं गतेऽर्के जीवघातकः ॥ करिष्ये जागरं रात्रौ (रमिति ) निश्चिता मम जीविका । गतोऽसौ जलमासन्नं तत्तीरे जालिमध्यतः प्रच्छन्नं कर्तुमारब्धश्चाऽऽत्मनो गुप्तिकारणम् । तत्र संतिष्ठते लिङ्गं स्वयंभूतं वरानने ॥ संछन्नं बिल्वविटषैः सपत्रैर्जालिमध्यतः । तानि विल्वस्य पत्राणि गृहीत्वा मार्गशोधने ॥ नीतानि दक्षिणे भागे न्यपतँल्लिङ्गमूर्धनि । न दिवा भोजनं तस्य ह्यामिपालुब्धचेतसः ॥ निरीक्षतः पुनस्तस्य न निद्राऽप्युपपद्यते । तस्य गन्धं समासाद्य लुब्धकस्य वरानने ॥ न तिष्ठन्ति मृगाः सर्वे शरघातभयात्तदा । तेन सा शर्वरी नीता दिने सूर्यमण्डले । गतोऽसौ गृहमार्गेण निराशो धृततोमरः । मांसशून्यकरं दृष्ट्वा पिता पुत्रमभाषत ॥ पितोवाच - नाssनीतमामिषं पुत्र कथं रात्रिमुपोषितः ॥ महेश्वर उवाच— १७४७ २६ २७ २८ २९ -- ३१ ३९ ४० ४१ ४२ ४३ ४४ ४५ ततो निपादः पितरं पृच्छन्तं प्रत्यभाषत ॥ ४६ निषाद उवाच - नाssनीतमामिषं तात निराशाः शिशवो गताः । वाघते क्षुदपर्यन्ता त्वमितो भोजनं कुरु ॥ ४७ महेश्वर उवाच— भोजनं तु कृतं तेन वृद्धेन सह भार्यया । धर्महीनो निषादस्तु धर्मवर्ती बनागतः ।। अकामा जागराद्रात्रौ शिवरात्र्यां वरानने । मृतोऽसौ कालपर्यन्ते गृहीतो यमकिंकरैः ॥ शिवेन प्रेषितास्तस्मै विमानगणकोटयः ॥ ४८ ४९ शिव उवाच शीघ्रमानयत गत्वा प्राप्तो हि यमकिकरैः । निर्दग्धं किल्विषं तस्य शिवरात्र्यामुपोषणात् ॥ ५०
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy