SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ २२४ चतुर्विशत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १७०३ तस्य सुनुरहं नाम्ना धर्मगुप्त इति श्रुतः । स्वाध्यायं यजनं दानं कुसीदं पशुपालनम् ॥ ४३ गोरक्षा कृषिवाणिज्यं कृतं हि द्विजपुंगव । कामदम्भविनिमुक्तः सत्यवागनसूयकः॥ ४४ स्वदारनिरतो दान्तः परदारविवर्जितः । वीतरागभयक्रोधो लोभमत्सरवर्जितः॥ ४५ दाता यज्वा देवभक्तो गोब्राह्मणहिते रतः। त्रिवर्गसेवी सततं वणिक्कर्मण्यवञ्चकः॥ ४६ धनं ददामि विप्राणां यज्ञकालेऽप्ययाचितः । पितृकार्य च तत्काले सर्वदेवार्चनं तथा ॥ ४७ गन्धद्रव्याण्यनेकानि विक्रीणामि पशून्बहून् । पयोदधीनि तक्राणि गोमयानि तृणानि च ॥४८ काष्ठानि फलमूलानि लवणं जातिपिप्पलीः । धान्यानि शाकमूलानि वस्त्राणि विविधानि च४९ धातूनिक्षुविकारांश्च विक्रीणामि रसान्बहून् । यद्ददामि न तब्यूनं यद्गृह्णामि न चाधिकम्॥५० विक्रीणामि रसांचाहमघवर्जममायया । क्रीत्वा वै प्रतिविक्रीणे परहस्ताद्धनं बहु ॥ ५१ यः करोति जनान्साधून्वणिक्कर्मणि वञ्चितान् । स याति नरकं घोरं धनं च परिहीयते ॥ ५२ सर्वेषामपि देवानां ब्राह्मणानां गवां तथा । करोमि नित्यं शुश्रूषां पाखण्डानामुपेक्षकः॥ ५३ अद्रोहेणैव भूतानां कर्मणा मनसा गिरा । या वृत्तिः परमो धर्मस्तेन जीवामि भूसुर ॥ ५४ एवं धर्मेण मार्गेण कोटिनिष्कमुपार्जितम् । आत्मनस्त्वेव मे एक आसीत्सर्वगुणोत्तरः॥ ५५ द्विधा विभज्य तत्सर्वमधं पुत्राय चादिशम् । मदीयं भागमादाय तटाकं कारितं मया ॥ ५६ उद्यानं च मयाऽकारि नानाक्षसमाकुलम् । देवालयं मयाऽकारि नानामण्डपसंकुलम् ॥ ५७ मरुभूमिषु मार्गेषु प्रपाकूपा मया कृताः। विश्राममण्डपं चापि मार्गे मार्गे कृतं मया ॥ ५८ कन्यादानं च गोदानं भूमिदानं मया कृतम् । तिलतण्डुलगोधूममुद्गदानान्यकारिषम् ॥ ५९ माषत्रीहितिलाज्यादिदानं दत्तं मया बहु । अधुना किं बहुक्तेन त्वं शृणुष्व विधेर्बलम् ॥ ६० हरिणाऽपि हरेणापि ब्रह्मगाऽपि सुरैरपि । ललाटलिखिता लेखा परिमाटुं न शक्यते ॥ ६१ भवितव्यं भवत्येव नारिकेलफलाम्बुवत् । गन्तव्यं गच्छति यथा गजभुक्तकपित्थवत् ॥ ६२ अथ कापालिकः कश्चिद्रसवादी कुतुहलात् । यत्किचिन्मे प्रदश्यैवं वश्चयामास मायया ॥ ६३ तदृष्ट्वा प्रत्ययो जातो मम तस्मिन्महीसुर । रसवादापदेशेन धनं सर्व लयं गतम् ।। इत्थं प्रतारितस्तेन तद्धान्त्या भ्रामितश्विरम् । तनिमित्ते धनं दत्वा दरिद्रो बभवं ततः ॥ ६५ जराजर्जरसर्वाङ्गो व्याधिभिः परिपीडितः । यत्किचिदपि वै कर्तुं न शक्यं द्विजसत्तम ॥ ६६ संमाप्ते माघमासे तु महानद्यामिनोदये । स्नातं मया दशदिनं वार्धक्यात्पुनरक्षमः ॥ ६७ एतस्मिन्नेव काले तु पुत्रो देशान्तरं गतः । अश्वा मृताः कृषिनष्टा पुत्रो वेश्यापतिस्त्वभूत् ॥६८ वेश्याव्याजेन राज्ञा च देशानिर्वासिता वयम् । तथाऽपि वृद्धो धर्मात्मा पुण्यवानिति बान्धवाः दिशन्ति धर्मानुद्दिश्य यकिंचिद्धान्यमोदनम् । स्वधर्मविक्रयं कृत्वा कुटुम्बभरणं कृतम् ॥ ७० यानि यानि मया पूर्व दानानि विविधा(हिता)नि च । तानि तान्यपि सर्वाणि विक्रीतानि मुनीश्वर कुटुम्बभरणार्थाय माघस्नानफलं विना । जिहाचापल्यवशतस्त्वेकदा परवेश्मनि ॥ ७२ भुक्तवानागलं मृष्टमजीर्णमभवत्ततः । अतिसारस्ततो जातस्तेनाहं मरणं गतः ॥ ७३ तन माघप्रभावेन देवेन्द्रस्यैव संनिधौ । तत्र मन्वन्तरं स्थित्वा तत्पुण्यान्ते गजोऽभवम् ॥ ७४ ये धर्मविक्रयं कुर्युस्ते भवन्ति मनङ्गजाः । इदानीमपि विमेन्द्र त्वयाऽहं तारितोऽभवम् ॥ ७५ + आपलादि ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy